Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 463
________________ न्धसमुद्काद्विनिर्गतैः प्राणपुद्गलैः-गन्धपुगलैः स्पृष्टो-व्याप्तः, काका चेदं सूत्रमधीयते ततःप्रश्नोऽवगम्यते, अथवा प्रश्नार्थः सेशब्दस्ततोऽअसा प्रश्नयतीति, गौतम ! आह-हंत ! स्पृष्टो गन्धपुद्गलानां सर्वतोऽगिसर्पणशीलत्वात् , पुनरपि भगवानाह-'छउमत्थे ण'मित्यादि सुगमम् , एष चात्र भावार्थः-यथा ते सकलजम्बूद्वीपव्यापिनो गन्धपुदगलाः सूक्ष्मत्वात् न छद्मस्थानां चक्षुरादीन्द्रियगम्यास्तथा सकललोकव्यापिनो निर्जरापुद्गला अपीति, उपसंहारमाहएसुहुमाणं'ति एतावत्सूक्ष्माः अथ यन्निमित्तं केवली समुद्घातमारभते तत्पिपृच्छिषुरिदं प्रश्नसूत्रमाहकम्हाणं भंते ! केवली समुग्घायं गच्छति?, गो! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेदिया अणिज्जिण्णा भवंति, तं०-वेदणिज्जे आउए नामे गोए, सबबहुप्पएसे से वेदणिज्जे कम्मे हवति सबत्थोवे आउए कम्मे हवइ, विसमं समं करेति बंधणेहिं ठितीहि य, विसमसमीकरणयाए बंधणे हिं ठितीहि य एवं खलु केवली समोहणति, एवं खलु समुग्घायं गच्छति, सब्वेविणं भंते ! केवली समोहणंति सववि णं भंते ! केवली समुग्धांतं गच्छंति ?, गो०! णो इणढे समढे, "जस्साउएण तुल्लाति, बंधणेहिं ठितीहि य । भवोवग्गह कम्माई, समुघात से ण गच्छति ॥१॥ अगंतूणं समुग्धातं, अणंता केवली जिणा । जरमरणविप्पमुका, सिद्धिं वरगतिं गता ॥ २॥ (सूत्रं ३४५) कतिसमतिए णं भंते ! आउज्जीकरणे पं० १, गो० ! असंखेज्जसमतिए अंतोमुहुत्तिए आउजीकरणे पं० (सूत्रं ३४६) कतिसमतिए णं भंते ! केवलिसमुग्घाए पं०१, गो! अट्ठसमतिते पं०, तं०-पढमे समए दंडं करेति बीए समए कवाडं करेति ततिए समए मंथं 9829290920009896200000 JainEducation maina For Personal & Private Use Only hammjainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484