Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 461
________________ ॥ द्वीपसमुद्रापेक्षयाऽयं सर्वलधुरिति, तथा वृत्तो-वर्नुलो, यतस्तैलापूपसंस्थानसंस्थितः, तैलेन हि पक्कोऽपूपः प्रायः || परिपूर्णवृत्तो मवति न घृतपक्व इति तैलविशेषणं, तस्येव संस्थानसंस्थितः, तथा वृत्तो जम्बूद्वीपो द्वीपो यतो रथच वालसंस्थानसंस्थितः, रथस्य-रथाङ्गस्य चक्रस्य चक्रवालं-मण्डलं तस्येव यत् संस्थानं तेन संस्थितः, एवं सूत्रोक्त|मन्यदपि पदद्वयं भावनीयं, 'आयामविक्खंभेणं'ति आयामश्च विष्कम्भश्चेति समाहारो द्वन्द्वः तेन आयामेन विष्कम्भेन च प्रत्येकमेकं योजनशतसहस्रमित्यर्थः,परिधिपरिमाणानयनगणितं च जम्बूद्वीपप्रज्ञप्त्यादावनकशो भावितमिति ततो ऽवधायें 'देवे णमित्यादि, देवश्च णमिति वाक्यालङ्कारे 'महर्द्धिक' इति महती ऋद्धिः-विमानपरिवारादिका यस्याIS सो महर्द्धिका 'नाव महासोक्खे' इति यावत्शब्दकरणात् 'महज्जुइए महाबले महायसे' इति द्रष्टव्यं, तत्र महती। पुतिम् पारीरामरणविषया यस्य स महाद्युतिः, महलं-शारीरः प्राणो यस्य स महाबलः, महत् यशः-ख्यातियेस्स इस महायशाः, तथा महत्-प्रभूतं सौख्यं यस्य प्रभूतसद्वेद्यकर्मोदयभावादिति महासौख्यः, क्वचित्-'महेसक्खे' इति । हापाठ, तत्र महान् ईश-ईश्वरं इत्याख्या-शब्दप्रथा यस्य लोके स महेशाख्यः, अथवा ईशनमीशो, भावे घञ्प्र त्या, ऐचर्यमित्यर्थः, 'ईश ऐश्वर्य' इति वचनात् , तत ईशं-ऐश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापहायति प्रकाशयति तथा परिवारादिस्फीत्या वर्चते इति ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः, अन्यत्र 'महा सक्खें' इति वा पाठः, तत्रैवं वृद्धव्याख्या-आशुगमनादश्वं-मनः अक्षाणि-इन्द्रियाणि खखविषयव्यापकत्वात् , अक्ष Jain Education For Personal & Private Use Only Marainelibrary.org

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484