Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 464
________________ प्रज्ञापना फरेति चउत्थे समए कोगे पूरेति पंचमे समए लोयं पडिसाहरति छढे समए मंथं पडिसाहरति सत्तमए समए कवाडं याः मल पडिसाहरति अट्ठमे समए दंड पडिसाहरति, दंडं पडिसाहरेत्ता तओ पच्छा सरीरत्थे भवति । से णं भंते ! तहा समु- द्घातपदे य.वृत्ती . ग्पायगते कि मणजोग झुंजति वइजोगं गँजति कायजोगं जुजति ?, गो! नो मणजोगं सृजति नो बइजोगं जुजति केवलिस कायजोगं झुंजति, कायजोगे णं भंते ! जुजमाणे किं ओरालियकायजोगं जुजति ओरालियमीसासरीरकायजो० किं केउब्वि- मुद्धातप्र॥६०१॥ घसरीरकाययोगं वेउधियमीसासरीरकायजोगं० किं आहारगसरीरका. आहारगमीसासरीरका० किं कम्मगसरीरका० १, 1 योजन गो०! ओरालियसरीरकायजोगपि जुजति ओरालियमीसासरीरकायजोगपि झुंजइ, नो वेउवियसरीरका० नो वेउविय आवर्जीमीसा० नो आहारसरीरका० नो आहारगमीसास० कम्मगसरीरकायजोगपि जुजति, पढमट्ठमेसु समएसु ओरालियसरीर करणं केवकायजोगं झुंजति बितियछसत्तमेसु समएसु ओरालियमीसासरीरकायजोगं गँजति, ततियचउत्थपंचमेसु समएसु कम्म | लिसमु. गसरीरकायजोगं झुंजति (सूत्रं ३४७) खातःसू. ३४५-३४६ 'कम्हाण'मित्यादि, कस्मात् कारणात् णमिति वाक्यालङ्कारे भदन्त ! 'केवली' केवलज्ञानोपेतः समुद्घातं 191 SI गच्छति-आरमते, कृतकृत्यत्वात् किल तस्येति भावः, भगवानाह-'गोयमे'त्यादि, गौतम ! केवलिनश्चत्वारः ‘कमों-18॥६०१॥ शाः' कमेंमेदाः 'अक्षीणाः' क्षयमनुपगताः, कुत इत्याह-अवेदिताः, अत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात हेतौ प्रथमा, सतोऽयमर्थः-यतोऽवेदिताः ततोऽक्षीणाः, कर्मणां हि क्षयो नियमतः Jain Education into For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484