Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापनायाः मलय. वृत्ती.
॥५९५॥
वोत्पित्सुः प्रथमसमये ऊर्द्धमागच्छति द्वितीयसमये वायव्या दिशः पश्चिमदिशं तृतीये ततः पूर्वदिशमिति, एवम- ३६ समु. सुरकुमारादिष्वपि यथायोगं त्रिसमयविग्रहभावना कार्या, 'सेसं तं चेव जाव पंचकिरियावि' इति शेषं सूत्रं तदेव द्घातपदे वेदनासमुद्घातगतं, ते णं भंते! पोग्गला केवइया कालस्स निच्छुभंति ?, गो.! जहन्नेणवि अंतो० उक्को. अंतो- समुद्धातमुहुत्तस्से'त्यादि तावद्वक्तव्यं यावदन्तिमं पदं 'पंचकिरियावि' इति, असुरकुमारविषये अतिदेशमाह-'असुरकु- पुद्गलपूरमारस्स जहा जीवपदे' इति यथा सामान्यतो जीवपदेऽभिहितं तथा असुरकुमारस्याप्यभिधातव्यं, एतावता
णादि सू.
३४२ किमुक्तं भवति ?-यथा जीवपदे आयामतः क्षेत्रं जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रं उत्कर्षतोऽसङ्ख्येयानि योजनानि I तथाऽत्रापि वक्तव्यं, कथं जघन्यतोऽङ्गलासङ्ख्येयभागमात्रमिति चेत् , उच्यते, इहासुरकुमारादय ईशानदेवपर्यन्ताः। पृथिव्यम्बुवनस्पतिष्यप्युत्पद्यन्ते, ततो यदा कोऽप्यसुरकुमारः सलिष्टाध्यवसायी खकुण्डलायेकदेशे पृथिवीकायिकत्वेनोत्पित्सुमरणसमुद्घातमादधाति तदा जघन्येनायामतः क्षेत्रमङ्गलासङ्ख्ययभागप्रमाणमवाप्यते इति यथा जीवपदे इत्युक्तं, ततोऽत्रापि विग्रहगतिश्चतुःसामयिकी प्राप्नोति तत.आह-नवरं विग्रहस्त्रिसामयिको यथा नैरयिकस्य, शेषं सूत्रं तदेव यत् सामान्यतो जीवपदे, नागकुमारादिष्वतिदेशमाह-'जहा असुरकुमारे' इत्यादि, यथा ॥५९५॥ असुरकुमारेऽभिहितमेवं नागकुमारादिषु तावद् वक्तव्यं यावद्वैमानिकविषयं सूत्रं, नवरमेकेन्द्रिये पृथिव्यादिरूपे यथा जीवे-सामान्यतो जीवपदे तथा निरवशेषं वक्तव्यं, किमुक्तं भवति ?-यथा जीवपदे चतुःसामयिकोऽपि विग्रह
Broceroeeroeleelaeeeeeeeeeeecccccc
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484