SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय. वृत्ती. ॥५९५॥ वोत्पित्सुः प्रथमसमये ऊर्द्धमागच्छति द्वितीयसमये वायव्या दिशः पश्चिमदिशं तृतीये ततः पूर्वदिशमिति, एवम- ३६ समु. सुरकुमारादिष्वपि यथायोगं त्रिसमयविग्रहभावना कार्या, 'सेसं तं चेव जाव पंचकिरियावि' इति शेषं सूत्रं तदेव द्घातपदे वेदनासमुद्घातगतं, ते णं भंते! पोग्गला केवइया कालस्स निच्छुभंति ?, गो.! जहन्नेणवि अंतो० उक्को. अंतो- समुद्धातमुहुत्तस्से'त्यादि तावद्वक्तव्यं यावदन्तिमं पदं 'पंचकिरियावि' इति, असुरकुमारविषये अतिदेशमाह-'असुरकु- पुद्गलपूरमारस्स जहा जीवपदे' इति यथा सामान्यतो जीवपदेऽभिहितं तथा असुरकुमारस्याप्यभिधातव्यं, एतावता णादि सू. ३४२ किमुक्तं भवति ?-यथा जीवपदे आयामतः क्षेत्रं जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रं उत्कर्षतोऽसङ्ख्येयानि योजनानि I तथाऽत्रापि वक्तव्यं, कथं जघन्यतोऽङ्गलासङ्ख्येयभागमात्रमिति चेत् , उच्यते, इहासुरकुमारादय ईशानदेवपर्यन्ताः। पृथिव्यम्बुवनस्पतिष्यप्युत्पद्यन्ते, ततो यदा कोऽप्यसुरकुमारः सलिष्टाध्यवसायी खकुण्डलायेकदेशे पृथिवीकायिकत्वेनोत्पित्सुमरणसमुद्घातमादधाति तदा जघन्येनायामतः क्षेत्रमङ्गलासङ्ख्ययभागप्रमाणमवाप्यते इति यथा जीवपदे इत्युक्तं, ततोऽत्रापि विग्रहगतिश्चतुःसामयिकी प्राप्नोति तत.आह-नवरं विग्रहस्त्रिसामयिको यथा नैरयिकस्य, शेषं सूत्रं तदेव यत् सामान्यतो जीवपदे, नागकुमारादिष्वतिदेशमाह-'जहा असुरकुमारे' इत्यादि, यथा ॥५९५॥ असुरकुमारेऽभिहितमेवं नागकुमारादिषु तावद् वक्तव्यं यावद्वैमानिकविषयं सूत्रं, नवरमेकेन्द्रिये पृथिव्यादिरूपे यथा जीवे-सामान्यतो जीवपदे तथा निरवशेषं वक्तव्यं, किमुक्तं भवति ?-यथा जीवपदे चतुःसामयिकोऽपि विग्रह Broceroeeroeleelaeeeeeeeeeeecccccc Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy