________________
Jain coo
उक्तः तथा पृथिव्यादिष्वपि पञ्चसु स्थानेषु वक्तव्यः । शेषं तथैवेति, तदेवमुक्तो मारणान्तिकसमुद्घातः, साम्प्रतं वैक्रियसमुद्घातमभिधित्सुराह
जीने णं भंते ! वेउद्वियसमुग्धाएणं समोहते समोहणित्ता ने पुग्गले निच्छुभति तेहि णं भंते ! पोग्गलेहिं केवतिते खेत्ते अण्णे केवतिए खिते फुडे १, गो० ! सरीरष्यमाणमेत्ते विक्खंभबाहल्लेणं आयामेणं जह० अंगुलस्स संखेजतिभागं उको ० संखिजाति जोअणातिं एगदिसिं विदिसिं वा एवइए खित्ते अफुण्णे एवतिते खेते फुडे, से णं भंते ! केवतिकालस्स अलणे केवतिकालस्स फुडे १, गो० ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवतिकालस्स अण्णे दवतिकालस्स फुडे, सेसं तं चैव जाव पंचकिरियावि, एवं नेरइएवि, नवरं आयामेणं जह० अंगुलस्स असंखेअतिमागं उक्को० संखिमाई जोजणाई एगदिसिं, एवतिते खेते, केवतिकालस्स १, तं चैव जहा जीवपदे, एवं जहा नेरइयस्त तहा असुरकुमारस्स, नवरं एगदिसिं विदिसिं वा, एवं जाव थणियकुमारस्स, वाउकाइयस्स जहा जीवपदे, णवरं एमदिसिं, पंचिदियतिरिक्खजोबियस्स निरवसेसं जहा नेरइयस्स, मणूसवाणमंतरजोइसियवेमाणियस्स निरवसेर्स जहा असुरकुमारस्स | जीवे णं मैते ! तेयगसमुग्धाएणं समोहते समोहणित्ता जे पोगले निच्छुभति तेहि णं भंते ! पोग्गले हिं केवसिते से अष्णे केवइए खिसे फुडे, एवं जहेव वेधिते समुग्घाते तहेव, नवरं आयामेणं जह० अंगुलस्स असंखेजविमानं सेसं तं चैव एवं जाग वैमाणियस्त्र, गवरं पंचिदियतिरिक्खजोणियस्स एगदिसि एवविते खेत्ते अण्णे एवइखित
For Personal & Private Use Only
ainelibrary.org