Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
9002020
प्रज्ञापना- न्त ! क्षेत्रं विग्रहगतिमधिकृत्य 'केवइयकालस्स'त्ति तृतीयाथै षष्ठ्या भावात् कियता कालेनापूर्ण कियता कालेन ३६ समुया: मल- स्पृष्टं, किमुक्तं भवति ?-विग्रहगतिमधिकृत्य कियता कालेनोत्कर्षतोऽसङ्ख्येययोजनप्रमाणं क्षेत्रमायामतः पुद्गलै- द्घातपदे य० वृत्ती. रापूर्ण स्पृष्टं भवतीति, भगवानाह-गौतम ! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा चतुःसमयेन वा विग्र- समुद्धात
हेणापूर्ण स्पृष्टं, इह पञ्चसामयिकोऽपि विग्रहः सम्भवति परं स कादाचित्क एव इति न विवक्षितः, इयमत्र पुद्गलपूर॥५९४॥ भावना-उत्कृष्टपदे आयामतोऽसङ्ख्येययोजनप्रमाणं क्षेत्रं विग्रहगतिमधिकृत्योत्कर्षतः चतुर्भिः समयैरापूर्ण स्पृष्टं वा ।
णादि सू.
३४२ भवतीति, अथ कथं चतुःसामयिकः पञ्चसामयिको वा विग्रहः सम्भवति ?, उच्यते, त्रसनाड्या बहिरधस्तनभागादुपरितने भागे यद्वोपरितनभागादधस्तने भागे समुत्पद्यमानो जीयो विदिशो वा दिशि दिशो वा विदिशि यदोत्पद्यते तदा एकेन समयेन त्रसनाडी प्रविशति द्वितीयेनोपरि अधो वा गमनं तृतीयेन बहिनिःसरणं चतुर्थेन दिशि उत्पत्तिदेशप्राप्तिः, अयं चतुःसामयिको विग्रहः, एवं पञ्चसामयिकस्तु सनाड्या बहिरेव विदिशो विदिशि उत्पत्ती लभ्यते, तद्यथा-प्रथमसमये सनाड्या बहिरेव विदिशो दिशि गमनं द्वितीये त्रसनाच्या मध्ये प्रवेशः तृतीये उपर्यधो वा गमनं चतुर्थे बहिनिस्सरणं पञ्चमे विदिश्युत्पत्तिदेशगमनमिति, उपसंहारमाह-'एवइयकालस्स ५९४॥
अप्फुण्णे एवइयकालस्स फुडे' इति एतावता कालेनापूर्णमेतावता कालेन स्पृष्टमिति, 'सेसं तं चेव जाव पंचकिHIरिए' इति अत ऊर्दू शेषं तदेव सूत्रं-'ते णं भंते ! पुग्गला निच्छूढा समाणा जाई तत्थ पाणाई इत्यादि यावत्
बजटeech
092e
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484