Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
असङ्ख्येयगुणा वक्तव्याः । सम्प्रति कति छानस्थिकाः समुद्घाता इति निरूपणार्थमाह
कइ णं भंते ! छाउमत्थिया समुग्धाया पं० १, गो०!छ छाउमत्थिया स०पं०, तं०-वेदणास० कसायस० मारणंतियस वेउवियस० तेयासक आहारगसमुग्घाते, नेरइयाणं भंते ! कति छाउमत्थिया स० पं०१, गो० ! चत्तारि छाउमत्थिया स० पं०, तं०-वेदणास कसायस० मारणंतियस वेउवियस०, असुरकुमाराणं पुच्छा, गो०! पंच छाउ० समु० पं०, तं०-वेदणासमु० कसायसमु० मारणंतियस० वेउब्वियस० तेयगसमु०, एगिदियविगलिंदियाणं पुच्छा, गो०! तिण्णि छाउ० समु० पं०, तं०-वेदणासमु० कसायस० मारणतियस०, णवरं वाउकाइयाणं चत्वारि स. पं०, तं०-वेदणास कसायस० मारणंतियस० वेउब्वियस०, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो० ! पंच० स० पं०, तं०-वेद.णास कसायस० मारणंतियस० वेउब्वियस० तेयगस०, मप्रसाणं कति 'छाउमत्थिया समु. पं० १, गो० ! छ छाउमत्थिया स० पं०, तं०-वेदणास कसायस० मारणंतियस० वेउवियस० तेयगस० आहारगस० (सूत्रं ३४१) 'कइणं भंते !' इत्यादि सुगम, अथ कति केषां छानस्थिकाः समुद्घाता इति चतुर्विशतिदण्डकक्रमेण निरूपयति-निरइयाण'मित्यादि, नैरयिकाणामाद्याश्चत्वारो वेदनादिसमुद्घाताः, तेषां तेजोलब्ध्याहारकलब्ध्यभावतस्तेजससमुदुघाताहारकसमुद्घातासम्भवात् , असुरकुमारादीनां सर्वेषामपि देवानामाहारकसमुद्घातवजोः शेषाः। पञ्च समुद्घाताः, तेषां तेजोलब्धिसम्भवात् तैजससमुद्घातस्यापि सम्भवात्, यस्त्वाहारकसमुद्घातः स तेषां न ४
Jain Education in
a
For Personal & Private Use Only
mainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484