SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ असङ्ख्येयगुणा वक्तव्याः । सम्प्रति कति छानस्थिकाः समुद्घाता इति निरूपणार्थमाह कइ णं भंते ! छाउमत्थिया समुग्धाया पं० १, गो०!छ छाउमत्थिया स०पं०, तं०-वेदणास० कसायस० मारणंतियस वेउवियस० तेयासक आहारगसमुग्घाते, नेरइयाणं भंते ! कति छाउमत्थिया स० पं०१, गो० ! चत्तारि छाउमत्थिया स० पं०, तं०-वेदणास कसायस० मारणंतियस वेउवियस०, असुरकुमाराणं पुच्छा, गो०! पंच छाउ० समु० पं०, तं०-वेदणासमु० कसायसमु० मारणंतियस० वेउब्वियस० तेयगसमु०, एगिदियविगलिंदियाणं पुच्छा, गो०! तिण्णि छाउ० समु० पं०, तं०-वेदणासमु० कसायस० मारणतियस०, णवरं वाउकाइयाणं चत्वारि स. पं०, तं०-वेदणास कसायस० मारणंतियस० वेउब्वियस०, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो० ! पंच० स० पं०, तं०-वेद.णास कसायस० मारणंतियस० वेउब्वियस० तेयगस०, मप्रसाणं कति 'छाउमत्थिया समु. पं० १, गो० ! छ छाउमत्थिया स० पं०, तं०-वेदणास कसायस० मारणंतियस० वेउवियस० तेयगस० आहारगस० (सूत्रं ३४१) 'कइणं भंते !' इत्यादि सुगम, अथ कति केषां छानस्थिकाः समुद्घाता इति चतुर्विशतिदण्डकक्रमेण निरूपयति-निरइयाण'मित्यादि, नैरयिकाणामाद्याश्चत्वारो वेदनादिसमुद्घाताः, तेषां तेजोलब्ध्याहारकलब्ध्यभावतस्तेजससमुदुघाताहारकसमुद्घातासम्भवात् , असुरकुमारादीनां सर्वेषामपि देवानामाहारकसमुद्घातवजोः शेषाः। पञ्च समुद्घाताः, तेषां तेजोलब्धिसम्भवात् तैजससमुद्घातस्यापि सम्भवात्, यस्त्वाहारकसमुद्घातः स तेषां न ४ Jain Education in a For Personal & Private Use Only mainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy