Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 440
________________ ३६ समु. | दघातपदे क्रोधादिसमुद्धाताद्यल्पबहुत्वं प्रज्ञापना-18 स्कारानुवृत्तितो मानसमुद्घाते वर्तमानानां प्राप्यमाणत्वात् , तेभ्यः क्रोधसमुद्घातेन समवहता विशेषाधिकाः, याः मल- मानापेक्षया क्रोधिनां प्रचुरत्वात् , तेभ्यो मायासमुद्घातेन समवहता विशेषाधिकाः, क्रोध्यपेक्षया मायाविना य० वृत्तौ. प्रचुरत्वात् , तेभ्योऽपि लोभसमुद्घातेन समवहता विशेषाधिकाः, मायाविभ्यो लोभवतामतिप्रभूतत्वात् , तेभ्यो पि केनाप्यसमवहता सङ्ख्येयगुणाः, चतसृष्वपि गतिषु प्रत्येकं समवहतेभ्योऽसमवहतानां सदा सद्ध्येयगुणतया ॥५८९॥ प्राप्यमाणत्वात् , सिद्धास्त्वेकेन्द्रियापेक्षयानन्तभागवर्त्तिन इति ते सन्तोऽपि न विवक्षिताः, एतदेवाल्पबहुत्वं चतुर्विशतिदण्डकक्रमेण चिन्तयन्नाह-'एएसि ण'मित्यादि सुगम, नवरं सर्वस्तोका नैरयिका लोभसमुद्घातेन समवहता इति, नैरयिकाणामिष्टद्रव्यसंयोगाभावात् प्रायो लोभसमुद्घातस्तावन्नोपपद्यते, येषामपि च केषाञ्चिद्भवति ते कतिपया इति शेषसमुद्घातसमवहतापेक्षया सर्वस्तोकाः, असुरकुमारविषयाल्पबहुत्वचिन्तायां सर्वस्तोकाः क्रोधसमुद्घातसमुद्धता इति, देवा हि खभावतो लोभबहुलास्ततोऽल्पतरामानादिमन्तः ततोऽपि कदाचित्कतिपये क्रोधवन्त इति शेषसमुद्घातसमवहतापेक्षया सर्वस्तोकाः, 'एवं सचदेवा जाव वेमाणिया' इति एवं-असुरकुमारगतेनाल्पबहुत्वप्रकारेण सर्वे देवा नागकुमारादयस्तावद्वक्तव्याः यावद्वैमानिकाः, पृथिवीकायिकचिन्तायां सामान्यतो जीवपदे इव - भावना भावनीया, समानत्वात् , 'एवं जावे'त्यादि, एवं-पृथिवीकायिकोक्तेन प्रकारेण तावद्वक्तव्यं यावत् तिर्यपञ्चेन्द्रियाः, मनुष्या यथा जीवाः, नवरमकपायसमुद्घातसमवहतापेक्षया मानसमुघातेन समवहता 02020829092029202 ॥५८॥ dan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484