Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 444
________________ प्रज्ञापना- याः मल- य०वृत्ती. ॥५९१॥ PornoSO90000000000 समवहत्य च यान् पुद्गलान् वेदनायोग्यान् खशरीरान्तर्गतान् ‘निच्छुभइ' इति विक्षिपति आत्मविश्लिष्टान् करो-11३६ समुतीत्यर्थः, 'तेहि णमिति तैः पुद्गलैः कियत् क्षेत्रमापूर्ण, आपूर्णत्वमपान्तराले कियदाकाशप्रदेशासंस्पर्शनेऽपि व्यव- द्घातपदे हारत उच्यते तत आह-कियत् क्षेत्रं स्पृष्ट-प्रतिप्रदेशापूरणेन व्याप्तं, एवं गौतमेन प्रश्ने कृते सति भगवानाह- समुद्धात'सरीरे'त्यादि नियमात्-नियमेन 'छद्दिर्सि'ति षडू दिशो यत्रापूरणे स्पर्शने वा षड्दिक् तद्यथा भवति एवं विष्क- पुद्गलपूरम्भतो-विस्तरेण बाहल्यतः-पिण्डतः शरीरप्रमाणमात्र, यावत्प्रमाणः खशरीरस्य विष्कम्भो यावत्प्रमाणं च णादि सू. ३४२ बाहल्यं एतावन्मात्रमापूर्ण स्पृष्टं चेति वाक्यशेषः, तदेव निगमनद्वारेणाह-'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इति, इह वेदनासमुद्घातो वेदनातिशयात् , वेदनातिशयश्च लोकनिष्कुटेषु जीवानां न भवति, निरुपद्रवस्थानवर्तित्वात् तेषां, किन्तु त्रसनाच्या अन्तः, तत्र परोदीरणसम्भवात् , तत्र च षइदिकसम्भव इति नियमाच्छद्दिशिमित्युक्तं, अन्यथा 'सिय तिदिसिं सिय चउदिसि सिय पंचदिसि'मित्याधुच्येत, अथ खशरीरप्रमाणविष्कम्भबाहल्यमेव क्षेत्रमापूर्ण स्पृष्टं च विग्रहगतो जीवस्य गतिमधिकृत्य कियदूरं यावद्भवति कियन्तं च कालमित्येतन्निरूपणार्थमाह-'से णं भंते !' इत्यादि, नपुंसकत्वे पुंस्त्वं प्राकृतत्वात् , तत्-अनन्तरोक्तप्रमाणं णमिति प्राग्वत् भद-18 न्त ! क्षेत्रं कालस्स इति-प्राकृतत्वात् तृतीयार्थे षष्ठी कियता कालेन पूर्ण कियता कालेन स्पृष्टं, किमुक्तं भवति ?कियन्तं कालं यावत् खशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्रं निरन्तरं विग्रहगतो जीवस्य गतिमधिकृत्यापूर्ण स्पृष्टं च ॥५९१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484