SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- याः मल- य०वृत्ती. ॥५९१॥ PornoSO90000000000 समवहत्य च यान् पुद्गलान् वेदनायोग्यान् खशरीरान्तर्गतान् ‘निच्छुभइ' इति विक्षिपति आत्मविश्लिष्टान् करो-11३६ समुतीत्यर्थः, 'तेहि णमिति तैः पुद्गलैः कियत् क्षेत्रमापूर्ण, आपूर्णत्वमपान्तराले कियदाकाशप्रदेशासंस्पर्शनेऽपि व्यव- द्घातपदे हारत उच्यते तत आह-कियत् क्षेत्रं स्पृष्ट-प्रतिप्रदेशापूरणेन व्याप्तं, एवं गौतमेन प्रश्ने कृते सति भगवानाह- समुद्धात'सरीरे'त्यादि नियमात्-नियमेन 'छद्दिर्सि'ति षडू दिशो यत्रापूरणे स्पर्शने वा षड्दिक् तद्यथा भवति एवं विष्क- पुद्गलपूरम्भतो-विस्तरेण बाहल्यतः-पिण्डतः शरीरप्रमाणमात्र, यावत्प्रमाणः खशरीरस्य विष्कम्भो यावत्प्रमाणं च णादि सू. ३४२ बाहल्यं एतावन्मात्रमापूर्ण स्पृष्टं चेति वाक्यशेषः, तदेव निगमनद्वारेणाह-'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इति, इह वेदनासमुद्घातो वेदनातिशयात् , वेदनातिशयश्च लोकनिष्कुटेषु जीवानां न भवति, निरुपद्रवस्थानवर्तित्वात् तेषां, किन्तु त्रसनाच्या अन्तः, तत्र परोदीरणसम्भवात् , तत्र च षइदिकसम्भव इति नियमाच्छद्दिशिमित्युक्तं, अन्यथा 'सिय तिदिसिं सिय चउदिसि सिय पंचदिसि'मित्याधुच्येत, अथ खशरीरप्रमाणविष्कम्भबाहल्यमेव क्षेत्रमापूर्ण स्पृष्टं च विग्रहगतो जीवस्य गतिमधिकृत्य कियदूरं यावद्भवति कियन्तं च कालमित्येतन्निरूपणार्थमाह-'से णं भंते !' इत्यादि, नपुंसकत्वे पुंस्त्वं प्राकृतत्वात् , तत्-अनन्तरोक्तप्रमाणं णमिति प्राग्वत् भद-18 न्त ! क्षेत्रं कालस्स इति-प्राकृतत्वात् तृतीयार्थे षष्ठी कियता कालेन पूर्ण कियता कालेन स्पृष्टं, किमुक्तं भवति ?कियन्तं कालं यावत् खशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्रं निरन्तरं विग्रहगतो जीवस्य गतिमधिकृत्यापूर्ण स्पृष्टं च ॥५९१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy