________________
Jain Education International
गो० ! सिय तिकिरिए सिय चउकिरिए सिय पंच किरिए, ते णं भंते ! जीवा तातो जीवाओ कतिकिरिया १, गो० ! सिय तिकिरिया सिय चउकिरिया सिय पंचकिरिया से णं भंते! जीवे ते य जीवा अण्णेसिं जीवाणं परंपराघाएणं कतिकिरिया ?, गो० ! तिकिरियावि चउकिरियावि पंचकिरियावि, नेरइए णं भंते ! वेदणासमुग्धाएणं समोहते, एवं जहेव जीवे, णवरं नेरइयाभिलावो, एवं निरवसेसं जाव वेमाणिते । एवं कसायसमुग्धातोवि भाणितवो । जीवे णं भंते ! मारणंतिय समुग्धातेणं समोहण समोहणित्ता जे पोग्गले णिच्छुभति तेहि णं भंते ! पोग्गलेहिं केवतिते खेत्ते अष्फुण्णे hard खेते फुडे ?, गो० ! सरीरप्पमाणमेत्ते विक्खभबाहल्लेणं आयामेणं जहण्णेणं अंगुलस्स असंखेजतिभागं उक्को सेणं असंखेजाति जोयणाति एगदिसिं एवतिते खेते अफुण्णे एवतिए खेत्ते फुडे, से णं भंते ! खेत्ते केवतिकालस्स अफुण्णे केवतिकालस्स फुडे १, गो० ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं एवतिकालस्स अण्णे एवतिकालस्स फुडे, सेसं तं चैव जाव पंचकि०, एवं नेरइएवि, णवरं आयामेणं जहण्णेणं साइरेगं जोयणसहस्सं उक्को० असंखेज्जातिं जोअणातिं, एगदिसिं एवतिते खेत्ते अप्फुण्णे एवतिते खित्ते फुडे, विग्गहेणं एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमतिएण वा भन्नति, सेसं तं चैव जाव पंचकिरियावि, असुरकुमारस्स जहा जीवपदे, णवरं विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चैव जहा असुरकुमारे, एवं जाव वेमाणिते, णवरं एगिंदिये जहा जीवे निरवसे (सूत्रं ३४२ )
'जीवे णं भंते!' इत्यादि, जीवो णमिति वाक्यालङ्कारे - वेदना समुद्घाते वर्त्तमानः तस्मिन् समवहतो भवति
For Personal & Private Use Only
www.jainelibrary.org