Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 4
________________ ॥अहम् ।। पू० प्रा० श्रीविजयभुवनतिलकसूरिभ्यो नमः । नवांङ्गवृत्तकारश्रीमदभयदेवसूरीश्वररचिता प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी। ( अवचूरिभूषिता) दिसि १ गइ २ इंदिय ३ काए ४, .. . जोए ५ वेए ६ कसाय ७ लेसा य ।' सम्मत्त ९ नाण १० दसण ११ संजम १२ उवओग १३ आहारे १४ ॥१॥ भासग १५ परित्त १६ पज्जत्त १७ सुहम .. १८ सन्नी १९ भवि (भव) २० ऽथिए २१, चरिमे २२ जीवे य २३ खित्त २४ बंधे २५ पुग्गल २६ महदंडए २७ चेव ॥२॥ ___'परित्त' इति परीताः प्रत्येकशरीरिणः शुक्लपाक्षिकाच तद् द्वारम् १६ । 'भवि' इति भवसिद्धिकद्वारम् २० । अस्तीति अस्तिकायद्वारम् २१ । एतैर्दिग्विभागादि २७ द्वारैः पृथिव्यादीनामन्पबहुत्वादिनिरूपणाय द्वारसंग्रहगाथाद्वयम् ॥१-२॥ रुयगा पच्छिमपुव्वा दाहिणओ उत्तरेण जहसंखं । थोवा पहुआ बहुतर बहुतमगा हुंति जीपाओ॥३॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 76