Book Title: Parvatithi Charcha Sangrah
Author(s): Kalyanvijay Gani
Publisher: K V Shastra Sangrah Samiti Jalor

View full book text
Previous | Next

Page 44
________________ વિચાર ” માં નીચે પ્રમાણે પૂર્ણિમાના ક્ષયમાં તેરસના ક્ષયનો વિરોધ કરવામાં આવ્યું છે. __" यदा पूर्णिमा क्षीयते तदा तत्तपः त्रयोदश्यां क्रियते, तदनन्तरं चतुर्दश्यास्तपः क्रियते, यतश्चातुर्मासिकं (कस्य) चतुर्दश्यां वर्तमानत्वात्, पूर्णिमादिनस्तु क्षयं प्राप्तः, अतस्त्रयो दश्यां पूर्णिमायास्तपः पूर्यते, तपोविनिश्चये संमोहो नैव कार्यः । यदा च भाद्रपदसितचतुर्थी क्षीयते तदा तत्तपः पूर्वस्यां तृतीयालक्षणायां पूर्यते, यदा पञ्चमी क्षीयते तदा तत्तपः पूर्वस्यां तिथौ पूर्यते । यदुक्तं होरप्रश्ने-यदा पञ्चमो क्षीयते तदा तत्तपः पूर्वस्यां तिथौ क्रियते, यदा पूर्णिमा क्षीयते तदा तत्तपः कुत्रेति, अथोत्तरं-यदा पञ्चमी क्षीयते तदा तत्तपः वस्यां तिथौ क्रियते यदा पूर्णिमा क्षीयते तदा त्रयोदशीचतु. दश्योः क्रियते, त्रयोदशीविस्मृतौ तु प्रतिपद्यपीति । अत्र त्रयोदशीविस्मृतौ तु प्रतिपद्यपि इत्युपलक्षणत्वात्, छट्टि. सहिया न अट्ठमी, तेरसिसहियं न पक्खियं होइ । पडवे सहियं कयावी, इय भणियं जिणवरिंदेहिं ॥ प्रतिपद्यपि पूर्णिमायास्तपः पूर्यते, परं वैयाकरणपाशैः उदयगतायां त्रयोदश्यां चतुर्दशो क्रियते तदसत्, कुतः उदयिक्येव चतुर्दशी आराध्यते, उदयात् गाथा यां तिथि समनुप्राप्य, उदयं याति भानुमान् । सा तिथिः सकला ज्ञेया, दानाध्ययनकर्मसु ॥ १ ॥ यतो विपुले घृतपूरे सति बकुशाः केन भुज्यन्ते पूर्णिमाक्षये त्रयोदश्यां चतुर्दशी न कर्त्तव्या इति तात्पर्यम् ॥" । (तिथिघटाघटविचार प० २) અર્થ- જ્યારે આ પૂનમનો ક્ષય થાય છે ત્યારે તેને તપ તેરશે કરાય છે અને ચૌદશને તપ તે પછી કરાય છે, કારણ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122