SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ વિચાર ” માં નીચે પ્રમાણે પૂર્ણિમાના ક્ષયમાં તેરસના ક્ષયનો વિરોધ કરવામાં આવ્યું છે. __" यदा पूर्णिमा क्षीयते तदा तत्तपः त्रयोदश्यां क्रियते, तदनन्तरं चतुर्दश्यास्तपः क्रियते, यतश्चातुर्मासिकं (कस्य) चतुर्दश्यां वर्तमानत्वात्, पूर्णिमादिनस्तु क्षयं प्राप्तः, अतस्त्रयो दश्यां पूर्णिमायास्तपः पूर्यते, तपोविनिश्चये संमोहो नैव कार्यः । यदा च भाद्रपदसितचतुर्थी क्षीयते तदा तत्तपः पूर्वस्यां तृतीयालक्षणायां पूर्यते, यदा पञ्चमी क्षीयते तदा तत्तपः पूर्वस्यां तिथौ पूर्यते । यदुक्तं होरप्रश्ने-यदा पञ्चमो क्षीयते तदा तत्तपः पूर्वस्यां तिथौ क्रियते, यदा पूर्णिमा क्षीयते तदा तत्तपः कुत्रेति, अथोत्तरं-यदा पञ्चमी क्षीयते तदा तत्तपः वस्यां तिथौ क्रियते यदा पूर्णिमा क्षीयते तदा त्रयोदशीचतु. दश्योः क्रियते, त्रयोदशीविस्मृतौ तु प्रतिपद्यपीति । अत्र त्रयोदशीविस्मृतौ तु प्रतिपद्यपि इत्युपलक्षणत्वात्, छट्टि. सहिया न अट्ठमी, तेरसिसहियं न पक्खियं होइ । पडवे सहियं कयावी, इय भणियं जिणवरिंदेहिं ॥ प्रतिपद्यपि पूर्णिमायास्तपः पूर्यते, परं वैयाकरणपाशैः उदयगतायां त्रयोदश्यां चतुर्दशो क्रियते तदसत्, कुतः उदयिक्येव चतुर्दशी आराध्यते, उदयात् गाथा यां तिथि समनुप्राप्य, उदयं याति भानुमान् । सा तिथिः सकला ज्ञेया, दानाध्ययनकर्मसु ॥ १ ॥ यतो विपुले घृतपूरे सति बकुशाः केन भुज्यन्ते पूर्णिमाक्षये त्रयोदश्यां चतुर्दशी न कर्त्तव्या इति तात्पर्यम् ॥" । (तिथिघटाघटविचार प० २) અર્થ- જ્યારે આ પૂનમનો ક્ષય થાય છે ત્યારે તેને તપ તેરશે કરાય છે અને ચૌદશને તપ તે પછી કરાય છે, કારણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001757
Book TitleParvatithi Charcha Sangrah
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1937
Total Pages122
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Tithi, & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy