Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग २
दीका
॥६५॥
क
तिसमाना झेयाः, यया गतीनां जघन्यप्रदेशोदयन्नावना कृता, तभानुपूर्वीणामपि तत्तजतिसं बंधिनीनां कर्तव्या. केवलं ता जघन्यप्रदेशोदययुक्ता ज्ञेया नबादौ नवप्रथमसमये, तृतीये दिसमये अन्या अपि बंधावलिकातीताः काल्पता नदयमागचंति. ततो नवप्रथमसमयग्रहणं.
॥ मूलम् ।'-देवगई महिसमा । नवरं नकोयवेयगो जाहे ॥ चिरसंजमिणो अंत । आहारे तस्स नदयम्मि ॥ १२॥ ॥ व्याख्या-देवगतिरवधिसमा अवधिज्ञानावरणसमा, अवधिज्ञानावरणस्येव देवगतेरपि जघन्यतः प्रदेशोदयो नावनीय इत्यर्थः. नवरं यदा न्योतवेदको नवति, तदा देवगतेर्जघन्यः प्रदेशोदयो दृष्टव्यः. किं कारणमिति चेकुच्यते-यावर द्योतस्योदयो न नवति, तावद्देवगतौ स्तिबुकसंक्रमेण तत् संक्रमयति, ततो जघन्यः प्रदेशो. दयो न लभ्यते. नदयप्राप्तस्य पुनरुद्योतस्य स्तिबुकसंक्रमो न नवति, तत नद्योतवेदकग्रहणं. नद्योतवेदकत्वं च पर्याप्तस्य नवति, नाऽपर्याप्तस्य, इति पर्याप्तावस्थायां देवगतेजघन्यः प्रदे शोदयः, तथा चिरकालं संयमिनः देशोनपूर्वकोटिं यावत्पालितसंयमस्यांतिमे काले आहारकशरीरी नूत्वा तस्याहारकसप्तकस्योद्योतस्य विपाकोदये वर्तमानस्य आहारे पादारकसप्त
॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358