Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 329
________________ पंचसं टीका ॥३१॥ वसाने विशेषितं विशेषयुक्तं मुणसु जानीदि ॥ १६ ॥ तदेव विशेषितं जावयति ॥ मूलम् ।।-नवलमाणी गठि । नवलए जया दुसामश्गा ॥ योवइम कियाणं । चिम रकालं पालियाअंते ॥ १५ ॥ व्याख्या-नघलनप्रकृतीनामाहारकसप्तकवै क्रियसप्तकदेवहिक मनुजकिनरकहिकसम्यग्मिथ्यात्वोचैर्गोत्रानंतानुबंधिरूपाणां सप्तविंशतिसंख्यानां स्तोकाइमर्जितानां स्तोककालमुपचितानां स्वस्वोहलनायां, यदा एका स्थितिईिसामयिकी स्वरूपा| पेक्षया समयमात्रावस्थाना, तदा तासां जघन्यं प्रदेशसत्कर्म, एतदपि सामान्येनोक्तं, अतो व विशेषमाह-'चिरकालं पालिया अंते ' चिरकालं सम्यक्त्वं परिपाल्यांतेऽनंतानुबंधि. नां जघन्यं प्रदेशसत्कर्म वक्तव्यं. इयमत्र नावना-इंह कपितकर्मीशेन सम्यग्दृष्टिना सता अनंतानुबंधिन नलिताः, ततः पुनरपि मिथ्यात्वं गतेनांतर्मुहूर्त कालं यावदनंतानुबंधिनो बज्ञाः, ततो नूयोऽपि सम्यक्त्वं प्रतिपन्नः, तच्च सम्यक्त्वं षट्पष्टीसागरोपमाणां यावत् अ नुपाख्य कपणाश्रमभ्युद्यतः, तस्यानंतानुबंधिनः पयतो यदा स्वरूपापेक्षया समयमात्राव. स्थाना, कर्मत्वसामान्यमात्रापेक्षया तु हिसमयावस्थाना स्थितिरेका शेषीजवति, तदा तत्ते. ॥६५॥ 1291 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358