Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 344
________________ 40 घातस्य चरमं प्रक्षेपमादौ कृत्वा प्रागुक्तप्रकारेण प्राप्यते, तेनावलिकासमयप्रमाणानि सम्य- नाग 1 तवस्पाईकानि नवंति, एवं सम्यग्मिथ्यात्वस्यापि वाच्यानि. एवमेव शेषाणामपि वैकियैका-१ टीका दशकाहारकसप्तकोचैर्गोत्रमनुष्यद्दिकरूपाणामेकविंशतिप्रकृतीनामुलनायोग्यानां, न बरं ता॥ ७० ॥ सां वात्रिंशदधिकसागरोपमशतकालो मूलत एव न वक्तव्यः, यत्पुनरुक्तं कर्मप्रकृतावेकस्प कमुच्लनप्रकनीनामिति तउपलक्षणपरं दृष्टव्यं, न शेषस्पाईकप्रतिषेधपरमिति.॥ ॥ मूलम् ॥-हासाईणं एगं । संबोने फड्डुगं चरमे ॥ ( गापाई) ॥ १७६ ॥ व्याख्या-हास्यादीनां षमा प्रकृतीनां संगेने देपे एकं स्पर्धकं नवति, तचैवं अन्नव्यप्रायोग्यजघन्यस्थितिसत्कर्मा मेषु मध्ये सत्त्पन्नस्तत्र सम्यक्त्वं देशविरतिं चानेकशो लब्ध्वा चतुरश्चवारान् मोहनीयमुपशमय्य, स्त्रीवेदनपुंसकवेदौ च नूयोबंधेन, हास्यादिदलिकसंक्रमण च प्रनूतमापूर्य मनुष्यो जातः, तत्र च चिरकालं संयममनुपाल्य कपणायोचितः, तस्य च- 13०६॥ रमसमये यद् विद्यमानं प्रत्येकं दास्यादिप्रकृतीनां प्रदेशसत्कर्म तत्सर्वजघन्यं, ततस्तस्मादा. रन्य नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या निरंतरं प्रदेशसत्कर्मस्थानानि तावहाच्यानि, या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358