Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 349
________________ पंचसं० टीका ॥ ११॥ ॥मूलम् ॥ वेयाणवि बे फड्डा । विगं जेण तिएहंपि ॥ (गाथा)॥ १७ ॥ नाग ३ व्याख्या-वेदानामपि स्त्रीपुनपुंसकरूपाणां स्पईके वक्ष्यमाणस्वरूपे नवतः, कस्मात्रया-4 णामपि प्रत्येकं नवत इत्याद-स्थितिकिं, प्रथमस्थितिहितीयस्थितिरूपं, येन कारणेन त्रयाणामपि वेदानां प्राप्यते, तेन कारणेन प्रत्येकं स्पईके नवतः ॥ १७॥ ॥ एते च । स्पाईके दर्शयति ॥ मूलम् ॥-पढमचिरमुदये । बिश्याईएव चरमसंगेन्ने ॥ दो फड्डा वेयाणं । दो३. गिसंतं हवाएए ॥ १० ॥ व्याख्या-प्रथमस्थितिचरमोदये एकं स्पाईकं, द्वितीयस्थितिचरमसंगेने द्वितीय, वा शब्द उत्तर विकल्पापेक्षया समुच्चये, एवं वेदानां हे स्पाईके नवतः, ए. तन्नाव्यते-कश्चिजंतुरनवसिक्किप्रायोग्यजघन्यप्रदेशसत्कर्मा त्रसेषुमध्ये समुत्पन्नः, तत्र देशविरतिं सर्वविरतिं च बहुशो लब्ध्वा चतुरश्च वारान मोहनीयमुपशमय्य क्षत्रिंशदधिक ॥११॥ च सागरोपमाणां शतं यावत् सम्यक्त्वमनुपाल्य प्रतिपतितसम्यक्त्वो नपुंसकवेदेन रुपकश्रेणिमारूढः, ततो नपुंसकवेदस्य प्रथमस्थितौ हिचरमसमये वर्तमानेन नपरितनस्थितिखंडम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358