Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
-
नाग
टीका
॥७०ए
बंधादिव्यवच्छेदरूपे सर्वथा स्वरूपेण न प्राप्यते; अन्यत्र सर्वात्मना संक्रमितत्वात्. सप्तमस. मये यदवाई तत् चतुःसमयात्मिकायामावलिकायामतिक्रांतायामन्यया चतुःसमयात्मिकया आलिकया अन्यत्र संक्रम्यमागं बंधादिव्यववेदानंतरसमये स्वरूपेण न प्राप्यते, अन्यत्र सत्मिना संक्रमितत्वात्. शेषषष्टादिसमयबई तु प्राप्यते. ततो बंधादौ व्यवछिन्ने सत्यनंतरसमये समयध्योनावलिकाहिकबइमेव सत्प्राप्यते, न शेषं, तत्र बंधादिव्यवच्छेदसमये जघन्ययोगिना सता यह, तस्य बंधावलिकायामतीतायामन्यया श्रावलिकया अन्यत्र संक्रम्यमाणस्य चरमसमये यत्संक्रमयिष्यति, तावत्संक्रमयति तत्संज्वलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानं. एवं द्वितीययोगवर्तिना बंधादिव्यवच्छेदसमये यहाई, तस्यापि चरमसमये यहलिक, तद् |हितीयं प्रदेशसत्कर्मस्थानं. एवं तावाच्यं यावदुत्कृष्टयोगस्थानवर्तिना सता बंधादिव्यवच्छेदसमये यहाई, तस्य दलिकं चरमसमये सर्वोत्कृष्टमंतिमं प्रदेशसत्कर्मस्थानं. एवं जघन्यं यो- गस्थानमादिं कृत्वा यावंति योगस्थानानि नवंति, तावंति प्रदेशसत्कर्मस्थानान्यपि चरमे समये प्राप्यते. इदमेकं स्पाईकं, एवं बंधादिव्यवच्छेदविचरमसमये जघन्ययोगादिना यबध्यते,
०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358