Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 350
________________ पंचसं टीका ॥ ११२ ॥ न्यत्र संक्रामितं, तथा सति नृपरितनो स्थितिः सर्वात्मना निर्देषीकृता, ततः प्रथमस्थितौ चरमसमये सर्वजघन्यं यत्प्रदेशसत्कर्म, तत्प्रथमं प्रदेशसत्कर्मस्थानं तत एकस्मिन् परमाप्रतेि सति द्वितीयं प्रदेशसत्कर्मस्थानं परमाणुष्ठये च प्रक्षिप्ते तृतीयं प्रदेशसत्कर्मस्थानं. एवं नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या प्रदेशसत्कर्मस्थानानि अनंतानि तावद्वाच्या नि यावद्गुतिकर्माशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं इदमेकं स्पाईकं. तथा द्वितीयस्थितौ चरमखं संक्रम्यमाणे चरमसमये पूर्वोक्तप्रकारेण सर्वजघन्यं यप्रदेश सत्कर्मस्थानं, तत् आदि कृत्वा, नानाजीवापेक्षया यथासंभवमुत्तरोत्तरवृद्ध्या निरंतरप्रदेश सत्कर्मस्थानानि तावाच्यानि यावङ्गुणितकर्माशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं, तानि द्वितीय स्पर्धकं एवं स्त्रीवेदस्यापि स्पर्धक६यं जावनीयं पुरुषवेदे पुनः स्पाईकच्यमेवं नावनीयं नदयचरमसमये सर्वजघन्यं प्रदेशसत्कर्म यादिं कृत्वा नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या निरंतरप्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्य सर्वोत्कृप्रदेश सत्कर्मस्थानं एतानि सर्वाण्यप्येकं स्पर्धकं नदयचरमसमये च द्वितीयस्थितौ चरम Jain Education International For Private & Personal Use Only भाग २ ॥ ११२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358