Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 346
________________ पंचसं टीका #| 300 || लिकादिकमेव सदस्ति, न शेषमिति ज्ञायते ? नृच्यते--' बंधाव लियेत्यादि ' इह यदेके - न समयेन बधं कर्म तत् लतास्थानमुच्यते, वतास्थानं लतास्थानं बंधावलिकाऽतीत सत् आवलिकामात्रेण कालेन द्वितीयस्थितिभ्यः सकाशात् संज्वलन त्रिके संज्वलनत्रिकस्य संबविक्रमेण प्रकृत्यतरस्वनावनयनरूपेण नाशयति तथाहि चरमसमये कोधादिवेदकेन यद् बई दलिकं तद्वंधावलिकातीतं सत् श्रावलिकामात्रेण कालेन संक्रम्यमाणमावलिकाचरमसमये स्वरूपापेक्षया अकर्मा भवति विचरमसमये कोधादिवेदन यह तदपि बंधावलिकायामतीतायामन्येनावलिका मात्रेण कालेन संक्रम्यमाणमालिकाचरमसमये अकर्मा जवतीति सिहं तथा च सति बंधाद्यज्ञावप्रश्रमसमये समययोनालिकादिमेव सत्, न शेषं; एतदेव मंदमतिविबोधनार्थमसत्कल्पनया किंचिज्ञाव्यते इह तत्वतोऽसंख्यातसमयात्मिकाप्यावलिकाऽसत्कल्पनया चतुःसमयात्मिका कल्प्य ते ततो बंधादिव्यवच्छेदसमयादव अष्टमे समये यह, तद् बंधावलिकायां चतुःसमयात्मिकायामतीतायामन्यया चतुःसमयात्मिकया आवलिकया अन्यत्र संक्रम्यमाणं चरमसमये Jain Education International For Private & Personal Use Only भाग १ 11 300 www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358