Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 328
________________ जाग पंचसं० नत्कृष्टं प्रदेशसत्कर्म. ॥१२॥ TA ॥ मूलम् ॥—तुल्ला नपुंसगेणं । एगिदिय थावरा य वुजोया ॥ सुहुमतिगं विगलावि टीका काय । तिरिमणुयचिरञ्चिया न वरिं ॥ १६ ॥ व्याख्या-नपुंसकवेदेन तुल्यानि एकेंश्यिजाए तिस्थावरातपोद्योतानि, किमुक्तं नवति? यथा नपुंसकवेदस्य ईशानदेवन्नवचरमसमये न त्कृष्ट प्रदेशसत्कर्मोक्तं, तरैतेषामपि दृष्टव्यमिति तथा सूक्ष्मत्रिकं सूक्ष्माऽपर्याप्तसाधारणरूपं, विकला अपि च चित्रिचतुरिंझ्यिजातयोऽपि च, यदा तिर्यग्निर्मनुष्यैर्वा चिरं चिताः, पूर्व कोटिपृथक्त्वं यावपचिता नवंति, तदा तासां षस्मामपि प्रकृतीनां स्वबंधांतसमये तेषां तिर्यग्मनुष्याणामुत्कृष्टं प्रदेशसत्कर्म नवति. तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वं ॥ १६ ॥ संप्रति जघन्यप्रदेशसत्कर्मस्वामित्वमाह ॥ मूलम् ॥ नहेण खवियकम्मे । पएस संतं जहन्नयं हो ॥ नियसंकमस्स विरमे। तस्सेव विसेसियं मुणसु ॥ १६५ ॥ व्याख्या-नघेन बाहुल्येन कपितकर्मणि कपितकर्मी शे वक्ष्यमाणस्वरूपे जघन्यं प्रदेशसत्कर्म जवति. तस्यैव रुपितकांशस्य स्वकीयसंक्रमस्या. mom Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358