Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 326
________________ पंचसं टीका ॥ ६८८ ॥ सं । सवज्जरिसनस्स बंधते || १६० || व्याख्या - तमस्तमगः सप्तमपृथिवीनार को ऽतिकिममतिशयेन शीघ्र जन्मानंतरमंतर्मुहूर्ते गते सतीत्यर्थः, सम्यक्त्वं लब्ध्वा तस्मिन् सम्यक्त्वे स्थितस्य प्रभूना प्रभूतकालं यावत् अंतर्मुहूर्तोनानि त्रयस्त्रिंशत्लागरोपमाणि यावदित्यश्री. मनुजाधिकं वज्रजनाराचसंहननं च बनतो बंबांते, यतोऽनंतरसमये मिध्यात्वं यास्यति, तस्मिन् धारमनूते समये तस्य मनुष्य द्विकस्य वज्रजनाराचसंहननस्य चोत्कृष्टं प्रदेशसत्कर्म जवति ॥ १६० ॥ ॥ मूत्रम् ॥ त्रे ठावविचियाणं । मोहस्सुवसामगस्स चनखुनो ॥ सम्मधुववारसाई | खवमि सर्वतम्मि || १६१ || व्याख्या - हे सांगरोपमालां षट्षष्टी यावत् चितानासुपचयं नीतानां सम्यक्त्व सत्यवश्यं बंधो यासां ता बंधमधिकृत्य सम्यक्त्वध्रुवाः, ताश्व हा दश, तद्यथा— पंचेंयिजातिः, समचतुरस्रं संस्थानं, पराघात मुच्छ्वासनाम, प्रशस्ता विहायोगतिः, बादरपर्याप्त प्रत्येक सुस्वर सुनगादेयानि च एतासां द्वादशानां मोहस्य चतुःकके रूपके, किमुक्तं जवति ? चतुरोवारान मोहनीयमुपशमय्य कपलाय समुद्यते Jain Education International For Private & Personal Use Only नाग २ ॥ ६८८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358