Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
नाग १
टीका
14
नत्कृष्टैश्च योगैरन्यतरत्पारनविकं समान जातीय मनुष्यो मनुष्यायुस्तिर्यक् तिर्यगायुबंधाति, ततो बंधांतसमये यावन्नाद्याप्यपवर्तयति, तावतम्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषः, तिरश्चः सतस्तिर्यगायुष नत्कृष्टप्रदेशसत्कर्म नवति, यतस्तस्य तदानी स्वन्नवायुः किंचि दूनं परत्नवायुश्च समान जातीयं परिपूर्णदलिकमस्तीति कृत्वा, बंधानंतरं वायुर्वेद्यमानं हिती ये समयेऽपवर्नयिष्यति, तत नक्तं बंधांते इति. ॥ १५ ॥
॥ मूलम् ॥-पूरितु पुवकोमी-पुहुननारययुगस्त बंधते ॥ एवं पलियतिगते । सुग्दुगवेनधियजुगाणं ॥ पाए । व्याख्या-पूर्वकोटिपृक्तवं पूर्व कोटिसप्तकं यावत् संक्लिष्टाध्यवसायवशेन नरककिं नरकगतिनरकानुपूर्वीरूपं नयो नूय आपूर्य बंधेन निचितं कृत्वा नरकानिमुखो बंधांतसमये तस्य नरकदिकस्योत्कृष्टप्रदेशसत्कर्मस्वामी. तथा एतमनेनैव प्रकारेण पूर्वको टिपृथक्त्वं यावत् नोगनूमिषुमध्ये पढ्योपमत्रयं च यावत् विशुभाध्यवसायवशेन वै क्रियहिकं च बंधनापूर्य देवत्वानिमुखः, तयोर्देवक्किक्रियश्कियोरुत्कृष्टप्रदेशसत्कर्मस्वामी.
॥ मूलम् ॥-तमतमगो अखिप्पं । सम्मनं लनिय तंमि बहुगई । मणुयगम्सुको
॥६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358