Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 324
________________ पंचसं टीका ॥ ६८६ ॥ यति, ततः सूक्ष्मसंपरायचरमसमये एतासामुत्कष्टं प्रदेशसत्कर्म प्राप्यते ॥ १५६ ॥ ॥ मूलम् ॥ - जो गुक्कोसेहिं । देवनिरयानगारा परमाए | परमं पएस संतं । जा पदमोदयसम सो ॥ १५७ ॥ व्याख्या - नत्कृष्टया बंधाया उत्कृष्टेन च योगेन देवनारकापोः परमायामुत्कृष्टायां स्थितौ बढायां तावत्कृष्टं प्रदेशसत्कर्म प्राप्यते, यावत्तयोः प्र थम उदयसमयोजयति किमुक्तं जवति ? बंधादारभ्य उदयप्रयमसमयं यावद्देवनार कायुरुक्तप्रकारेण येोरुत्कृष्टं प्रदेशसत्कर्म जवति ॥ १५७ ॥ ॥ मूलम् ॥ -- सानुगालि नियंगेसु । चेव आगंतु पुढकोमीए ॥ सायबहुलस्स प्रचिरा | व॑र्धते जाव नो वट्टे ॥ १५८ ॥ व्याख्या - शेषायुषी तिर्यङ्मनुष्यायुषी 'पुचकामी एति पूर्व कोट्युपलक्षिते पूर्वकोटिप्रमाणे नत्कृष्टया बंधाया उत्कृष्टेन च योगेन बड़े, बध्ध्वा च नि. Thy जवेषु निजनिजनवे समागत्य सातबहुलः सन् ते आयुषी यथायोगमनुभवति सुखितस्य न नूयांस आयुः पुलाः परिवाटंतीति कृत्वा सातग्रहणं कृतं ततोऽचिराद्वेधांते इतिनृत्पत्तिसमयादूर्ध्व अंतर्मुहूर्नमात्रमेव स्थित्वा मर्तुकामो जातः सन् उत्कृष्टया बंधाया Jain Education International For Private & Personal Use Only नाग १ ॥ ६८६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358