Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 322
________________ पंचसं नाग ३ टीका ॥६॥ मिथ्यात्वे सर्वसंक्रमेण प्रक्षिपति, तस्मिन् समये सम्यग्मिथ्यात्वस्योत्कृष्ट प्रदेशसत्कर्म. अ- करयोजना त्वियं-मिथ्यात्वमिश्रान्यां क्रमशः क्रमेण मिश्रसम्यक्त्वयोः प्रक्षिप्ताभ्यां तयोमिश्रसम्यक्त्वयोरुत्कृष्ट प्रदेशसत्कर्म नवति, तथा स एव गुणितकर्माशो नारकस्तिर्यग्नूत्वा कश्चिदीशाने देवो जातः, सोऽपि च तत्रातिसंक्लिष्टो नूत्वा नूयो नपुंसकवेदं बनाति, तदानी च तस्य स्वन्नवांतसमये वर्तमानस्य वर्षवरस्य नपुंसकवेदस्योत्कृष्टं प्रदेशसत्कर्म ॥ १५ ॥ ॥ मूलम् ||-ईसाणे पूरिना । नपुंसगतो असंखवासीसु ॥ पल्लासंखियत्नागेण । पूरएलिवेयस्स ।। १५४ ॥ व्याख्या-ईशानदेवलोके नक्तप्रकारेण नपुंसकवेदमापूर्य नपुंसकवेदस्योत्कृष्टं प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये स्थित्वा, असंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः, तत्र च तेन संक्लिष्टेन नूत्वा पस्योपमाऽसंख्येयन्नागमात्रेण कालेन पूरिते बं धनेन नपुंसकवेददलिकसंक्रमेण च प्रनूतमापूरिते स्त्रीवेदे सति तदानीं तस्य स्त्रीवेदस्योत्कृष्ट प्रदेशसत्कर्म संनवति ॥ १५ ॥ ॥ मूलम् ||-जो सबसंकमेणं । श्छीपुरिसम्मि छुहर सोसामी ॥ पुरिसस्स कम्मसं ) ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358