Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं० टीका
॥ ६८२ ॥
तिमसमये जघन्यं प्रदेशसत्कर्म, तच्चैकसमयमात्रज्ञावित्वात्सादि अध्रुवं च ततोऽन्यत्सर्वमजघन्यं तदपि चाऽपूर्वकरण गुणस्थानप्रश्रमसमये गुणसंक्रमेण प्रभूतदलिकस्य प्राप्यमाणत्वात्, अजघन्यं जवत्सादि, तत्स्थानमप्रातस्य पुनरनादि, ध्रुवा ध्रुवता पूर्ववत् ' दुहणुनंति ' अनुक्रमज्ञापितं सर्वासामपि प्रकृतीनां द्विविधं द्विप्रकारमवसेयं तद्यथा - सादि प्रधुवं च तत्र शुध्रुवबंधि त्रसादिदशकादीनां विचत्वारिंशत्प्रकृतीनामनुक्तं जघन्यमजघन्यमुत्कृष्टं च, तत्रोत्कृष्टं छिप्रकारं जावितमेव; जघन्यमजघन्यं च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव जावनीयं.
Jain Education International
ध्रुवसत्ताकानां चतुर्विंशतिशतसंख्याकानां जघन्यमुत्कृष्टमनुत्कृष्टं च तत्र जघन्यं च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव जावनीयं. ध्रुवसत्ताकानां चतुर्विंशतिशत संख्याकानां जघन्यमुत्कृष्टमनुत्कृष्टं च तत्र जघन्यं जावितमेव, नत्कृष्टाऽनुत्कृष्टे तु प्रागुक्तद्विचत्वारिंशस्प्रकृतिवर्जानां मिथ्यादृष्टौ गुणितकर्माशे प्राप्येते; ततो हे अपि साधुवे एवमनंतानुबंधिसंज्वलनलोजयशःकीर्तीनामपि नत्कृष्टानुत्कृष्टे जावनीये, जघन्यं तु जावितमेव. शेषाणां तु
For Private & Personal Use Only
नाग २
॥ ६८ ॥
www.jainelibrary.org

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358