Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
क्षर
शस्य मिथ्यात्वं गंतुकामस्योत्कृष्ट प्रदेशसत्कर्म, तच्च साद्यध्रुवं, ततोऽन्यदनुत्कृष्टं, तदपि च नाग २ हितीये समये नवत्सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवता प्रागिव. तथा अनंतानुवंधियशःकीर्निसंज्वलनलोनवजानां चतुर्विंशत्यधिकशतसंख्याकानां ध्रुवसत्ताकानां प्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधं त्रिप्रकारं, तद्यथा-अनादि ध्रुवमध्रुवं च. तश्राहि-एतासां दपितकौशस्य स्वस्वक्षयचरमसमये जघन्यं प्रदेशसत्कर्म, तकसामायिकमिति कृत्वा सादि अध्रुवं च. ततोऽन्यत्सर्वमजघन्यं, तच्चानादि सदैव नावात्. ध्रुवाध्रुवता पूर्ववत्. आसार पुनः प्राक्प्रतिषिःहानां परमां प्रकृतीनामनंतानुबंधिचतुष्टययशकीर्तिसंज्वलनलोनरूपाणामजघन्यं प्रदेशसत्कर्म चतुर्धा चतुःप्रकार, तद्यथा-सादि अनादि ध्रुवमध्रुवं च. तश्राहि-अनंतानुबंधिनामुलके कपितकर्मीशे यदा शेषीनूता एका स्थितिर्नवति, तदा जघन्यं प्रदेशसत्कर्म, तचैकसामयिकमिति साद्यध्रुवं च. ततोऽन्यत्सर्वमजघन्यं, तच्च नलितानां मिथ्यात्वप्रत्ययतो नूयोऽपि वध्यमानानां सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे प्राग्वत्.
संज्वलनलोनयशाकीयोः पुनः पितकौशस्य कपणायोद्यतस्य याप्रवृत्तकरणस्यां
Aadn
R
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358