Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग
पंचसंव र्थाधिकारी, तद्यथा-साद्यादिप्ररूपणा स्वामित्वं च. साद्यादिप्ररूपणा धिा, मूलप्रकृति- LEविषया नुत्तरप्रकृतिविषया च. तत्र मूलप्रकृतिविषयां तां चिकीर्षाह
॥ मूलम् ॥–सत्तएहं अजहन्न । तिविहं सेसा हा पएममि ॥ मूलपगईसु ानस्स । ism सा अधुवाय सल्वेवि ॥ १५० ॥ व्याख्या-आयुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रदेशे प्रदेश
विषयं सत्कर्म अजघन्यं त्रिविधं त्रिप्रकारं तद्यथा-अनादि ध्रुवमध्रुवं च, तत्र कपितकर्माशस्य आयुर्वर्जानां सप्तानां कर्मणां स्वस्वदयावसरे चरमस्थितौ वर्तमानस्य जघन्यं प्रदेशसत्कर्म, तच्च साद्यध्रुवं समयमात्रनावित्वात. ततोऽन्यत्सर्वमजघन्यं तच्चानादि सदैवत्नावात. ध्रुवाध्रुवता अनव्यनन्यापेक्षया 'सेमा हनि' शेषा विकल्पा नत्कृष्टानुत्कृष्टजघन्यरूपा हिधा हिप्रकारास्तद्यथा-सादयोऽध्रुवाश्च तत्रोत्कृष्ट प्रदेशसत्कर्म गुणितकौशस्य वक्ष्यमाण| स्वरूपस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते, शेषकालं तु तस्याऽप्यनुत्कृष्टं, त- में तो अपि साद्यध्रुवे, जघन्यं तु नावितमेव. तया आयुषः सर्वेऽपि विकल्पा नत्कृष्टानुत्कृष्ट
जघन्याजघन्यरूपाः मादयोऽध्रुवाश्च. मा च सायध्रुवना अध्रुवमत्नाकत्वादवसेया. ॥ १५ ॥
॥६
॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358