Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 315
________________ नाग टीका पंचसंदिगे । मणनाणे विपुलनालिस्स ॥ १४ ॥ व्याख्या-मतिझानावरणश्रुतज्ञानावरणच क्षुर्दर्शनावरणअचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सकलश्रुतपारगामिनश्चतुर्दशपूर्वधरस्येत्यर्थः, * ज्येष्टलब्धिकस्य न-कृष्टानां श्रुतालब्धौ वर्तमानस्य जघन्यमनुनागसत्कर्म, इदमत्र तात्प16330 -मतिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थलब्धिसंपन्नश्चतुर्दशपूर्वधरो जघ न्यानुनागसत्कर्मस्वामी. तथा परमावधेः परमावधियुक्तस्याऽवधिहिके अवधिधिकविषयमव धिज्ञानावरणाऽवधिदर्शनावरणविषयमित्यर्थः. जघन्यानुनागसत्कर्म नवति. एतदुक्तं नवति. अवधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुन्नागसत्कर्मस्वामी परमावधिलब्धिसंपन्नो वेदितव्यः, तथा मनोझाने मनःपर्यायज्ञानावरणविषयं जघन्यमनुनागसत्कर्म विपुलझानिनोऽवगंतव्यं. स्वामित्वनावना अवधिज्ञानावरणस्येव कर्तव्या. लब्धिसहितस्य हि प्रनूतोऽनुनागःप्रलयमुपयातीति ' परमोहिस्सेत्यायुक्तं' ।। संप्रत्यनुनागसत्कर्मस्थानन्नेदप्ररूपणार्थमाह- ॥ मूलम् ||-अणुनागगणाई । तिहा कमा ताण संखगुणियाणि ॥ बंधा नबट्टो वह-गा न अणु नागघायान ॥ १४॥ ॥ व्याख्या-इहानुनागसत्कर्मस्थानानि त्रिधा त्रिप्रका ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358