Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 337
________________ पंचसं० टीका ॥६॥ निवृत्ताः, यदपि च कीलकपायादासमं स्थितिसत्कर्म कृतं तदपि क्रमेण यथासंज्जवमुदयोareerयां यमुपगत्तावद्वक्तव्यं यावदेका स्थितिः शेषीभवति, तस्यां च पितकर्माशस्य यत्सर्वजघन्यं प्रदेशसत्कर्म तत्प्रथमं प्रदेशसत्कर्मस्थानं, तत एकस्मिन् परमाणौ प्रक्षितेहितीयं प्रदेशसत्कर्मस्थानं एवमेकैकपरमाणुवृद्ध्या निरंतरं प्रदेशसत्कर्मस्थानानि तावद्वाव्यानि यावद् गुणितकर्माशस्य सर्वोत्कृष्टं प्रदेश सत्कर्मस्थानं, इदमेकं स्पर्धक, इयोः स्थित्योः शेषनूतयोरुक्तप्रकारेण द्वितीयं स्पर्धकं, तिसृषु स्थितिषु शेषीभूतासु तृतीयं स्पर्धकं; एवं दी पायासमीकृते स्थितिसत्कर्मणि यावंतः स्थितिविशेषास्तावंति स्पर्धकानि जवंति चरमस्य च स्थितिघातस्य चरमं प्रदेपमादौ कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि योरं वृद्धानि तावाच्यान, यावदात्मीयं सर्वोत्कृष्टं प्रदेशसत्कर्म, तत एतदपि सकल स्थितिगतमेकं स्पर्धकं दृष्टव्यं तत एतेन स्पर्धकेनाधिकानि ज्ञानावरणपंचकादीनामुदयवतीनां प्रकृतीन की कपायासंख्येयज्ञागसमयप्रमाणानि स्पर्धकानि, निशप्रचलयोस्तु विचरम स्थितिमधिकृत्य स्पर्धकानि जावनीयानि, चरमसमये तद्दलिकस्याऽप्राप्यमाणत्वात् तत एकेन च Jain Education International For Private & Personal Use Only नाग १ ।। ६९ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358