Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 338
________________ पंचसं० टीका || 300 || रम स्थितिगतेन स्पर्धकेन हीनानि तयोः स्पर्धकानि जवंति ॥ १७० ॥ तथा चाद - ॥ मूलम् ॥ खीला संखंसं । खीरांताणं तु फड्डुगुक्कोसं ॥ नदयवई लेग हियं । नि. ari एगहोणं तं ।। १७१ ॥ व्याख्या - कीगांतानां कीलकपायांतानां ज्ञानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकरूपाणां चतुर्दशप्रकृतीनां स्प६कोत्कर्षः कीलाकासंख्येयांशः, सामस्त्येन सर्वाणि पानि कीलकपायादासंख्येय नागवर्त्तिसमयप्रमाणानि, सूत्रे च नपुंसकनिर्देशः प्राकृतत्वात् कथंजूनः स एवंरूपः स्पर्धकोत्कर्ष इत्याह-' एगदियंति एकेन स्पर्धकेनाविकः, किमुक्तं जवति ? चरमस्थितिघातस्य चरमं प्रक्षेपमादौ कृत्वा, यमुक्तं प्रागेकं स्पर्दिकं तेनाधिकानि कीलकषायादा संख्येयज्ञागवर्त्तिसमयप्रमाणानि स्पर्धकानीति इयो. नियोर्निज्ञप्रचलारूपयोः, स एव स्पर्धकोत्कर्ष एकदीन एकस्पर्द्धकदीनः, चरमसमये तद्द - लिकस्याप्राप्यमाणतया ततस्पर्द्धकेन हीनत्वात् ॥ १११ ॥ Jain Education International ॥ मूलम ॥ - प्रो गिसं तिगाणं । नदयवईणं तु तस्स काले || एगाहिगेल तुलं इ यराणं एगहीणं तं ॥ १७२ ॥ व्याख्या - अयोगिकेवलिनि सत्ता यासां ता प्रयोगिकेवलिस For Private & Personal Use Only नाग ‍ 11 30011 www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358