Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 327
________________ नाग २ पंचसंबंधां ते निजनिजबंधव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म नवति. इद मोहनीयमुपशमयन शु नप्रकृतीनां प्रजूतानि दलिकानि गुणसंक्रमेण तासु संक्रमयतीति कृत्वा चतुःकृत्वो मोहोप. टीका शमग्रहणं ॥ १६ ॥ ॥६ ॥ ॥ मूलम् ॥-सुत्नथिरसुन्नधुबियाणं । एवं चिय हो। संतमुक्कोसं ॥ तिचयराहाराणं । नियनियगुक्कोसबंधते ॥ १६ ॥ व्याख्या-शुनध्रुवबंधिनीनां च तैजसकामणसप्तकशुनव'येकादशकाऽगुरुलघुनिर्माणरूपाणां विंशतिप्रकृतीनां, सर्वसंख्यया क्षाविंशतिप्रकृतीनां, एवमेव पूर्वोक्तेनैव प्रकारेणोत्कृष्टं प्रदेशसत्कर्म नावनीयं, नवरं चतुःकृत्वो मोहनीयोपशमनानंतरं शीघ्रतरं कपणायोद्यतस्येति वक्तव्यं, शेषं तथैव. तथा तीर्थकराहारकसप्तकयोर्निजनिजोत्कृष्ट बंधांतसमये नत्कृष्ट प्रदेशसत्कर्म नवति. श्यमत्र नावना-तीर्थकरनामकर्म यदा गुणितकर्माशेन सता देशोनपूर्वकोटिहिकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावत् बंधेना- पूरितं नवति, तदा तस्य स्वबंधांतसमये नत्कृष्टं प्रदेशसत्कर्म. यस्य आहारकसप्तकमपि यदि बंधेनोपचितं नवति तस्य, ततस्तस्य स्वबंधव्यवच्छेदसमये ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358