Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 332
________________ न टीका ॥६॥ A बध्ध्वा मिथ्यात्वं गतश्च चिरोइलनयोछलयति तदा तस्य पर्यंतसमये या एका स्थितिर्हिस- नाग १ मयमात्रावस्थाना शेषीनवति, सा तस्याहारकसप्तकस्य जघन्यं प्रदेशसत्कर्म. शेषाणां तु प्र-१४ कृतीनां कपितकौशस्य स्वस्वक्षयसमये जघन्यं प्रदेशसत्कर्म दृष्टव्यं. तदेवमुक्तं जघन्यप्रदेशसत्कर्मस्वामित्वं ॥ १६६ ॥ अथ प्रदेशसत्कर्मस्थानप्ररूपणार्थ स्पाईकप्ररूपणामाह ॥ मूलम् ॥-चरमावलियपविठा । गुणसेढी जासि अति न य नदन ॥ श्रावलिगा समयसमा । तासि खलु फड्डुगाई तु ॥ १६ ॥ व्याख्या-चरमा सर्वातिमा या कपणकाले प्रावलिस्तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनामस्ति, न च नदयः, तासां स्त्यानईित्रिकामथ्यात्वहादशकषायनरकश्कितिर्यछिकपंचेंझ्यिजातिवर्जशेषजातिचतुष्टयातपोद्योत. स्थावरसूक्ष्मसाधारणरूपाणामेकोनत्रिंशसंख्याकानां प्रकृतीनामावलिकायां यावंतः समया- स्तावंति स्पाईकानि नवंति. खलुशब्दो वाक्यालंकारे, तुरेवकारार्थः, श्रावलिकासमयसमान्ये- aur m वेत्यर्थः. श्यमत्र नावना-अन्नव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पन्नः, तत्र च सर्वविरतिं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारन मोहनीयमुपशमय्य नूयोऽप्येकें Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358