Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं०
टीका
॥ ६९३ ॥
न्यथा तु हिसमयावस्थाना, तदा तस्य प्रकृत्येकादशकस्य प्रस्तुतस्य जघन्यं प्रदेश सत्कर्म. तथा पितकशेन सूक्ष्मत्रसेन पूर्व मनुष्यधिकमुच्चैर्गोत्रं चोइलितं, ततः सूक्ष्मैकेंदियेला पृथिव्यादिना सता अंतर्मुहूर्तं कालं यावत् भूयोऽपि बधं ततस्तेजोवायुषु मध्ये समुत्पन्नः, तत्र च चिरोलनया बद्दलयितुं लग्नः नद्दलयतश्च यदा एका स्थितिर्द्विसमयमात्रावस्थाना शेषवति, तदा तयोर्मनुष्य द्विकोच्चैर्गोत्रयोर्जघन्यं प्रदेशसत्कर्म, आहारकसप्तकगतं तु विशेषमनंतरं वक्ष्यति ॥ १६५ ॥
॥ मूलम् ॥ - अंतिमलोजसा । प्रसेढि गाहापवत्तग्रत्तमि || मित्तगए प्रादारगस्स सेसालि नियते ॥ १६६ ॥ व्याख्या - अंतिमलोनः संज्वलनलोजस्तस्य, यशःकीर्तेलगे पशमणिरहिते येन पूर्वमुपशमश्रेणिर्न कृता तस्मिन् कपितकमीशे इत्यर्थः यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म. मोहोपशमे हि क्रियमाणे प्रभूतं गुणसंक्रमेदलिकमवाप्यते, न च तेन प्रयोजनं, अतोऽलिगे इत्युक्तं तथा आहारकसप्तकस्य मिध्यात्वं गते जघन्यं प्रदेशसत्कर्म. इयमत्र जावना - यदा कोऽपि स्तोककालमादारकसप्तकं
Jain Education International
For Private & Personal Use Only
जाग १
॥ ६६ ॥
www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358