Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 323
________________ नाग १ पंच सं० जलग-याण सोचेव संगेने ॥ १५५ ॥ व्याख्या-यो गुणितकांशः कपकः स्त्रीवेदं पुरु वेदे संक्रमयति, म पुरुषवेदस्योत्कृष्टप्रदेशसत्कर्मस्वामी, ततः स एव कमात्पुरुषवेदादिसंगे ने संज्वलनानामुत्कृष्टप्रदेशसत्कर्मस्वामी. श्वमत्र नावना-स एव पुरुषवेदोत्कृष्ट प्रदेशस ॥ कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण संज्वलनकोधे संक्रमयति, तदा संज्वलनक्रोधोत्कृष्टप्र देशसत्कर्मस्वामी. स एव यदा संज्वलनकोधं सर्वसंक्रमेण संज्वलनमाने संक्रमयति, तदा संज्वलनमायोत्कृष्टप्रदेशसत्कर्मस्वामी, स एव यदा संज्वलनमायां सर्वसंक्रमेण संज्वलनलोने संक्रमयति, तदा संज्वलनलोजोत्कृष्टप्रदेशसत्कर्मस्वामी. ॥ १५५ ॥ ॥ मूलम् ॥-चनरुवसामियमोदं । जसुवसायाण सुहुमखवगते ॥ जं असुनपगश्दलियस्त । संकमो होइ एयासु ॥ १५६ ॥ व्याख्या-चतुरोवारान् मोहं मोहनीयमुपशमका प्य गुणितकांशः शीघ्रं कपणायोचितः, तस्य कपकस्य सूक्ष्मसंपरायस्य सतः सूक्ष्मसंप- ॥६५॥ * रायगुणस्थानकचरमममये वर्तमानस्य यशाकीयुञ्चैात्रसातवेदनीयानामुत्कृष्ट प्रदेशसत्कार म, यस्मादेतासु प्रकृतिषु श्रेण्यारूढः मन् गुणसंक्रमेण प्रनूतान्यशुनप्रकृतिदलिकानि संक्रम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358