Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंच
नाग २
॥६६॥
वरणसंज्वलनचतुष्टयवेदत्रिकांतरायपंचकरूपाणामष्टादशानां प्रकृतीनां जघन्यमनुन्नागसत्कमस्थानमधिकृत्य एकस्थानकं, तुशब्दाद् घातिसंज्ञामधिकृत्य देशघाति प्रतिपत्नव्यं. ॥१४६ ॥
॥ मूलम् ।।-मगनाणे फुगणं । देसग्घाश्यसामिणो खवगा ॥ अंतिमसमये सम्मत्त । वेयखीपनलोनाणं ॥ १७ ॥ व्याख्या-मनःपर्यायज्ञानावरणे पुनर्जघन्यमनुनागमत्कर्मः स्थानसंझामधिकृत्य हिस्थानं, घातिसंझामाश्रित्य देशघाति वेदितव्यं. श्होत्कृष्टानुनागसत्कमस्वामिन नत्कृष्टानुनागसंक्रमस्वामिन एव प्रतिपत्तव्याः. जघन्यानुनागसत्कर्मस्वामिनोऽपि कामांचित्प्रकृतीनां जघन्यानुन्नागसंक्रमस्वामिनः प्रत्येयाः, कासां पुनरस्ति विशेष इति तं विशेषमाद- सामिणो इत्यादि ' स्वामिनो जघन्यानुन्नागसत्कर्मस्वामिनः सम्यक्त्वस्य त्रयाणां वेदानां कीगांतानां वीणमोहपर्यवसानानां, ज्ञानावरणपंचकांतरायपंचकदर्शनावरणषट्करूपाणां पोमशप्रकृतीनां लोनस्य च सर्वसंख्यया एकविंशतिप्रकृतीनां कपकाः स्वांति- मसमये वेदितव्याः. ॥ १४ ॥ अत्रैव विशेषमाह
॥ मूलम् ।। -मइसुयचख्खु अचख्खू । सुयसम्मनस्स जेलहिस्स ॥ परमोदिस्सो
॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358