Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं यंते, तद्यथा-अनुत्कृष्टा स्थितिरेकं स्थितिस्थानं, समयोना उत्कृष्टा स्थितिईितीय स्थिति- नाग
3 स्थानं, हिसमयोना नत्कृष्टा स्थितिस्तृतीयं स्थितिस्थानं, एवं तावहाच्यं यावदेश्यिप्रायोटीका
ग्या जघन्या स्थितिः, एकेश्यिप्रायोग्यायाश्च जघन्यायाः स्थिरस्तात् कपणादिषु, कपणे, ॥६॥ आदिशब्दाउलने च सांतराणि स्थितिस्थानानि लन्यते. अपिशब्दानिरंतराणि च. कथमि
ति चेडुच्यते-एकेंश्यिप्रायोग्याया जघन्यस्थितरुपरितनाग्रिमन्नागात्पढ्योपमाऽमख्येयना. गमात्रं स्थितिखंडं खंडयितुमारत्नते, खमनारनप्रश्रमसमयादारन्य च समये समये अधस्तादुदयवतीनामनुजवेनाऽनुदयवतीनां स्तिबुकसंक्रमेण समयमात्रा समयमात्रा स्थितिः कीयते. ततः प्रतिसमयं स्थितिविशेषा लन्यते. तद्यथा-सा एकेश्यिप्रायोग्या जघन्या स्थितिः प्रश्रमसमयेऽतिक्रांते समयदीना, द्वितीयसमयेऽतिक्रां ते हिसमयहीना, तृतीये समयेऽतिक्रां ते त्रिसमयहीना इत्यादि. अंतर्मुहूर्नेन च कालेन तस्थितिखंझ खंडयति, तत एतावती
स्थि६७४।। तियुगपदेव त्रुटितेति कृत्वा अंतर्मुदूर्नादूर्ध्वं निरंतराणि स्थितिस्थानानि न लन्यते.
ततः पुनरपि हितीयं पल्योपमासंख्येयनागमात्रं स्थितिखंझमंतर्मुदूर्नमात्रेण खंम्यति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358