Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचर्स०
नाग
टीका
नमुत्कृष्टं स्थितिसत्कर्म वेदितव्यं. तथाहि-एतासामुत्कृष्टस्थितिबंधारं ने यद्यप्यबाधाकाले- पि प्राग्बई दलिकमस्ति, तथापि प्रश्रमस्थिति तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति. तेन तया प्रश्रमस्थित्या समयमात्रया कना नत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म. ॥
॥ मूलम् ||-दसंकमनकोसाण । आगमो सालिगो नवे जेठो ॥ संतं अणुदयसंक मन-कोसाणं तु सम कणो ॥ १४३ ॥ व्याख्या-नदये सति संक्रमत नत्कृष्टा स्थितिर्यासा ता नदयसंक्रमोत्कृष्टाः, ताश्चेमास्तद्यथा-मनुजगतिः, सातवेदनीयं, सम्यक्त्वं, स्थिरशुनसुनगसुस्वरादेययशाकीर्नयो, नवनोकषायाः, प्रशस्ता विहायोगतिः, प्रश्रमसंहननपंचकं, प्रथमसंस्थानपंचकं, नीचैर्गोत्रमिति. एतासामुदये सति संक्रमवशतो लब्धोत्कृष्टस्थितीनां य आगमः संक्रमणावलिकाहिकहीनोत्कृष्टस्थितिसमागमः, स श्रावलिकया सह नत्कृष्टं स्थितिसत्कर्म, एतउक्तं नवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बनाति, तच्च ब. ध्ध्वासातं बर्बु लग्नः, असातं च बंधावलिकातोतं सत् आवलिकात नपरितनं सकलमपि आवलिकाहिकहीनं त्रिंशत्सागरोपमकोटीप्रमाणं सत्कर्म, तस्मिन् वेदनीये वेद्यमाने बध्यमाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358