Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 296
________________ पंचसं नाग २ टोका ॥६५॥ मित्वनावना नावनीया. तश्रा कोणमोहगुणस्थानकचरमसमयं यावत् ज्ञानावरणपंचकांत- रायपंचकदर्शनावरणचतुष्टयरूपाश्चतुर्दशप्रकृतयः सत्यः परतोऽसत्यः, आयूंषि चत्वार्यपि नवांतानि स्वस्वन्न वपर्यंतसमयं यावत् संति, न परतः ॥ १३ ॥ ॥ मूलम् ।।-तिसु मित्रुनं नियमा। अठसु गणेसु होइ नश्यत्वं ॥ सासायमि नियमा। सम्मं ना दलसु संतं ॥ १३२ ।। व्याख्या-त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्पग्मिथ्यादृष्टिलकणेषु नियमादतश्यतया मिथ्यात्वं सत् विद्यमानं शेशेषु पुनरष्टसु गुस्थानकेषु नपशांतमोहगुणस्थानकपर्यवसानेषु नाज्यं. तथाहि-अविरतसम्यग्दृष्टयादिना पितं चेन नवति, नपशांतं चेन्नवति, कोणमोडादिषु पुनस्तस्याऽवश्यमन्नावः. तथा सम्यतवं सासादने नियमाइस्ति, दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्ट्याद्युपशांतमोहगुणस्थानकपर्यवसानेष नाज्यं, कदाचिन्नवति कदाचिन नवतीत्यर्थः. तथाहि-मिथ्यादृष्टावन्नव्ये न नवति, नव्ये ऽपि कदाचिन्नवति कदाचिन्न नवति. तया सम्यग्मिथ्यात्वं कियत्कालं सम्यक्त्वे नलितेऽपि नवति. ततस्तत्रापि तद् नाज्यं ॥ १३२ ।। ॥६५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358