Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 33
________________ १७ विरचितयोगबिन्दोः प्राचीनायां टीकायामपि ‘पञ्चसूत्रक 'नामोल्लेखो' वर्तते अत आचार्यश्रीहरिभद्रसूरिस्वीकृतं 'पञ्चसूत्रकम् ' २इति नाम अस्माभिरप्यत्राङ्गीकृतम् । ___भगवद्भिर्वाचकपुङ्गवैः श्री यशोविजयोपाध्यायैरस्यैव ग्रन्थस्य 'पञ्चसूत्री 'नाम्नोल्लेखो विहितोऽस्ति धर्मपरीक्षायाः स्वोपज्ञवृत्तौ ।। तत्त्वतः समारस्यासारत्वाद् दुःखरूपत्वाच्च, संसारान्मुक्त्यर्थ किं किं कर्तव्यं सिद्धावस्थायाश्च कीदृशं स्वरूपमित्येतद्वर्णनपरोऽतीव मनोहरोऽयमाध्यात्मिको ग्रन्थः । अस्य पञ्चस्वपि सूत्रेषु तत्तदधिकृतविषयस्य यादृशं वर्णनमुपलभ्यतेऽत्र तादृशमन्यत्र दुष्प्रापमिति जैनसचे महती ख्यातिरस्य ग्रन्थस्य वर्तते । विघ्नविधाताय श्रेयोधिगमार्थ च मङ्गलरूपमेनं ग्रन्थं (विशेषतः प्रथमसूत्रम् ) परःसहस्राः साधु-साध्वी-श्रावक-श्राविकाः महता भक्तिभावेन प्रतिदिनं पठन्ति । अस्मिन् ग्रन्थे पञ्च सूत्राणि--- १ पापप्रतिघातगुणबीजाधानसूत्रम् , २ साधुधर्मपरिभावनासूत्रम् , ३ प्रव्रज्याग्रहणविधिसूत्रम् , ४ प्रत्रज्यापरिपालनासूत्रम् , ५ प्रवज्याफलसूत्रम् । पापप्रतिघातः कथं करणीयो गुण बीजाधानं च कथं कर्तव्यमित्येतद् वर्णितं प्रथमसूत्रे विस्तरेण । गुणबीजाधाने सति धर्मगुणप्रतिस्त्यभिलाषे सञ्जाते धर्मगुणानां परम कल्याणकरत्वादि विभाव्य धर्मगुणान् यथाशक्ति प्रतिपद्य तत्यालनं परमेण आदरेण विधेयम् । तत्र किं किं कर्तव्यं किं किं च चिन्तनीयमित्येतद महता विस्तरेण वर्णितं द्वितीयसूत्रे । तथा च कुर्वतः स्वयमेव साधुधर्माभिलाषो जायते इति साधुधर्मपरिभावना. सूत्रमिदम् । ___ साधुधर्मे परिभाविते साधुधर्मः कथं ग्रहीतव्यः, कीदृशाश्च गुणाः साधुधर्मग्रहीतरि अघश्यमपेक्ष्यन्ते इत्यादि विस्तरेण वर्णितं तृतीये प्रवज्याग्रहणविधिसूत्रे । ___प्रव्रज्यां गृहीत्वा भावतः कथं प्रव्रज्या परिपालनीया इति चतुर्थे सूत्रे महता विस्तरेणातिसम्यग् वर्णितमिति चतुर्थ प्रव्रज्यापरिपालनासूत्रम् । प्रव्रज्यायाः सम्यक् परिपालनस्य फलं संसारान्मोक्षमासाद्य सिद्धपदप्राप्तिः । अतः पञ्चमे प्रव्रज्याफलसूत्रे सिद्धावस्थाया विस्तरेण वर्णनमस्ति । तत्र च सांख्य-बौद्धमतं निरस्प जैनदर्शनाभिमत सिद्धस्वरूपं वर्णितमस्ति । एवं क्रमशो व्यवस्थितरूपेण आत्मोन्नतिपथप्रदर्शकोऽयं ग्रन्थः । __ रचयितारः अस्य हस्तलिखितेषु प्राचीनतमेषु अर्वाचीनेषु च KI, K, S, H, A, B इति षट्स्वप्यादर्शषु कुत्रापि ग्रन्थकर्तुर्नामनिर्देशो नास्ति । वैक्रमे सप्तदशे शतके लिखिते केवलं C. D. इत्यत्र 'कृतं चिरन्तना. १. दृश्यतामस्य पञ्चसूत्रकस्य पञ्चमे परिशिष्टे पृ० ११२ ॥ २. दृश्यतामस्मिन् पञ्चसूत्रके पृ० ८. टि० ५। अत्र आचार्य श्रीहरिभद्रसूरिभिः स्वरचितपश्चवस्तुकप्रकरणस्वोपज्ञवृत्ती 'पञ्चवस्तुक'शब्दव्युत्पत्तिर्यादृश्यभिहिता तादृश्येव 'पञ्चसुत्रक'शब्दव्युत्पत्तितिच्या ।। ३. दृश्यतामस्मिन् पञ्चसूत्रके पृ० १८ दि. ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179