Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 136
________________ आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके किश्चित् , कथं तत्र प्रमाणवृत्तिरिति । तदेवं व्यवस्थिते सति परिणामभेदादात्मन इति प्रक्रमः, बन्धादिभेदो बन्ध-मोक्षभेद इत्येतत् साधु प्रमाणोपपन्नम्, न खल्वन्ययोग-वियोगौ विहाय मुख्यः परिणामभेदः, भवाच मुक्तिरनादिमांश्च भव इति नीत्या, अत एवाह-सर्वनयविशुद्धया अनन्तरोदितं साधु, फलोपदर्शनायाह-निरुपचरितोभयभावेन, प्रक्रमात् मुख्यवन्ध-मोक्षभावेन । एवं द्रव्यास्तिकमतमधिकृत्य कृता निरूपणा । पर्यायास्तिकमतमधिकृत्याह ण अप्पभूयं कम्मं । ण परिकप्पियमेयं । ण एवं भवादिभेदो । ण भवाभावो उ सिद्धी। ण तदुच्छेदे अणुप्पाओ । ण एवं समंजसत्तं । णाणादिमं भवो। ण हेउफलभावो । तस्स तहासहावकप्पणमजुत्तं, णिराहारनयत्तओ णिओगेणं। तस्सेव तहाभावे जुत्तमेयं । सुहममट्ठपयं । विचिंतियव्वं महापण्णाए ति। नात्मभूतं कर्म, न बोधस्वलक्षणमेवेत्यर्थः। तथा न परिकल्पितमसदेवैतत् कर्म वासनादिरूपम् । कुतः ? इत्याह-नैवं भवादिभेदः । आत्मभूते परिकल्पिते वा कर्मणि बोधमात्राविशेषेण क्षणभेदेऽपि मुक्तक्षणभेदवन्न भवाऽपवर्गविशेषः। तथा न भवाभाव एव सिद्धिः सन्तानोच्छेदरूपा प्रध्यातप्रदीपोपमा । अत्र युक्तिमाह-न तदुच्छेदेऽनुत्पादः, न सन्तानोच्छे देऽनुत्पादस्तस्यैव, किं तर्हि ? उत्पाद एव, यथाऽसौ सन्नुच्छिद्यते, एवमसन्नप्युत्पद्यतामिति को विरोधः? यद्येवं ततः किम् ? इत्याह-नैवं समञ्जसत्वं न्यायोपपन्नत्वम् । कथम् ? इत्याह-एवं हि नानादिमान् भवः संसारः, कदाचिदेव सन्तानोत्पत्तेः । तथा न हेतुफलभावः, चरमा-ऽऽद्यक्षणयोरकारण-कार्यत्वात् । पक्षान्तरनिरासायाह १ • रोदित साधु फलो° S. Aमू० विना ॥ २ ° मंत भवो S. C. D. || ३ नयत्तओ नएण K.। °न्नयकओ णिओगेणं Sसं. C. D. || ४ ०पयमेयं विधि C. D. I यद्यपि टीकानुसारेणात्र C. D. पाठः साधुतरो भाति, तथापि सर्वेषु त्रिष्वपि प्रावीनतालपत्रादर्शेषु विद्यमानत्वात् पयं विचिं° इति पाठोऽत्रास्माभिरादृतः ॥ 15 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179