Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 151
________________ पश्चसूत्रके चतुर्थ प्रव्रज्यापरिपालनासूत्रम् । [३७] निरवाए जहोदिए सुत्तुसकारी हवइ पवयणमाइसंगर पंचसमिए तिगुत्ते । अणस्थपरे एयच्चाए अवियत्तस्स, सिसुजणणिचायनाएण । वियत्ते एत्थ केवली एयफलभूए । सम्ममेयं वियाणइ दुविहाए परिणाए। [३८] तहा आसासपयासदीवं संदीणा-ऽथिराइभेयं । असंदीण-थिरत्थमुज्जमइ । जहासत्तिमसंभंते अणूसगे, असंसत्तजोगाराहए भवइ । उत्तरुत्तरजोगसिद्धीए मुच्चइ पावकम्मुण त्ति विमुज्झमाणे आभवं भावकिरियमाराहेइ। पसमसुहमणुहवइ अपीडिए संजम-तवकिरिआए, अव्वहिए परीसहोवसग्गेडिं, वाहियसुकिरियानाएणं । [३९] से जहा केइ महावाहिगहिए, अणुभूयतव्वेयणे, विणाया सरूवेण, निविण्णे तत्तओ,सुवेज्जवयणेण सम्मं तमवगच्छिय जहाविहाणओ पवन्ने सुकिरिय, निरुदजहिच्छाचारे, तुच्छपत्थभोई मुच्चमाणे वाहिणा नियत्तमाणवेयणे समुवलन्भारोग्गं पवढमाणतब्भावे, तल्लाभनिव्वुईए तप्पडिबंधाओ सिराखाराइजोगे वि वाहिसमारोग्गविण्णाणेण इट्ठनिप्फत्तीओ अणाकुलभावयाए किरिओवओगेण, अपीडिए, अव्वहिए, सुहलेस्साए वड्ढइ, वेज्जं च बहु मन्नइ। [४०] एवं कम्मवाहिगहिए, अणुभूयजम्माइवेयणे, विण्णाया दुक्खरूवेणं, निविष्णे तत्तओ तओ, सुगुरुवयणेण अणुट्टाणाइणा तमवगच्छिय पुव्वुत्तविहाणओ पवन्ने सुकिरियं पवज्ज, निरुद्धपमायचारे, असारसुद्धभोई, मुच्चमाणे कम्मवाहिणा, नियत्तमाणिट्ठवियोगाइवेयणे, समुवलब्भ चरणारोग्ग पवड्ढमाणसुहभावे, तल्लाभनिव्वुई र तप्पडिबंधविसेसो परीसहोवसग्गभावे वि तत्तसंवेयणाओ कुसलसिद्धीए थिरासयत्तेण धम्मोवोगाओ सया थिमिए तेउल्लेसाए वइढइ, गुरुं च बहु मन्नइ जहोचियं असंगपडिवत्तीए, निसग्गपवित्तिभावेण एसा गुरू वियाहिया भावसारा विसेसओ भगवंतबहुमाणेणं । जो मं पडिमन्नइ से गुरुं ति तयाणा । अन्नहा किरिया अकिरिया कुलडानारीकिरियासमा, गरहिया तत्तवेईणं, अफलफलजोगओ। विसन्मतत्तीफलमेत्थ नायं । आवट्टे खु तप्फलं असुहाणुबंधे । [४१] आयओ गुरुबहुमाणो अवंझारणत्तेण । अओ परमगुरुसंजोगो। तओ सिद्धी असंसयं । एसेह सुहोदए, पगिट्टतयणुबंधे, भववाहितेगिच्छी। न इओ सुंदरं परं । उवमा एत्थ न विज्जई । से एवंपण्णे एवंभावे एवंपरिणामे अप्पडिवडिए वड्ढमाणे तेउलेसाए दुवालसमासिएणं परियारणं अइक्कमइ सव्वदेवतेउलेसं। एवमाह महामुणी । तओ मुक्के मुक्काभिजाई भवइ । पायं छिण्णकम्माणुबंधे । खवइ लोगसण्णं । पडिसोयगामी, अणुसोयनियत्ते, सया १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179