Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 165
________________ .. . . 0 2 ६ अथ तृतीयं परिशिष्टम् पञ्चसूत्रकटीकान्तर्गता विशिष्टाः शब्दाः [अत्रेदमवधेयम्-पञ्चसूत्रकान्तर्गताः प्रायः सर्वेऽपि प्राकृतशब्दा आचार्यप्रवरश्रीहरिभद्रसरिभिर्विरचितायां पञ्चसूत्रकटीकायां संस्कृतभाषायां सन्त्येव, द्वितीये परिशिष्टे प्रायः सर्वेऽपि तादृशाः शब्दाः प्राकृतभाषायां गृहीता एव इति तान् विहाय अवशिष्टाः पञ्चसूत्रकटीकान्तगता एव शब्दा अस्मिन् तृतीये परिशिष्टे गृहीताः ] विशिष्टाः शब्दाः पृष्ठाङ्कः विशिष्टाः शब्दाः पृष्ठाङ्कः अज्ञानपरिणाम अविद्यमानोत्प्रेक्षण अज्ञः अविधिपरिभोगादि अट्ठमासपरियाए अशोकाद्यष्टमहाप्रातिहार्य अणुसोयपठिए अष्टमृल्लेप अणुसोयसुहो असक्किरिया अण्णयरसेढिवज्ज असवत्तो अतिसूक्ष्मबुद्धिगम्यम् असायोगिकानन्द अतीतः अस्पृशद्गतिः अनादिपारिणामिको आज्ञाप्रियत्व अनृतकारणं आमे अन्ध-बधिरवत् आयः अन्यसंभूतिः आरोग्गबोहिलाभ अपध्यानाचरितादि आवकहाए अपायापगमातिशयः आश्वासद्वीपः अपुनर्बन्धकत्वेन आसकलीक्रियन्ते अप्पाहारं इष्टदेवतानमस्कारः अप्रशान्तमतौ उत्पलपत्रशतव्यतिमेद अप्रीतिपरिणाम उपधिप्रत्युपेक्षण अप्लावनवान् उपायः अभिग्रहपालनेन उपार्द्धपुद्गलपरावर्त अभिग्रहभावस्य एक्कारसमासपरियाए अभिलाप्यानभिलाप्यत्व एरण्डफलादिग्रहः अभिष्वङ्गपरिणाम एष्यन् अभ्रवत् कण्टक अयोगी कण्हपक्खीओ अर्थरागान्धः कर्मबीजे अवड्ढो ४२ कर्मोर्मिपरिघट्टिताः अवधित्वेन कलान्तरादिः स ० GW " " م س م ل ३१ م و 8 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179