Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology
View full book text
________________
पञ्चसूत्रके पञ्चमं प्रवज्याफलसूत्रम् ।
[४८] नागासेण जोगो एयस्स । से सरूवसंठिए। नागासमण्णत्थ, न सत्ता सदंतरमुवेइ। अचिंतमेयं केवलिगम्मं तत्तं । निच्छयमयमेयं । विजोगवं च जोगो त्ति न एस जोगो, भिण्ण लक्खणमेयस्स । न एत्थावेक्खा, सहावो खु एसो अणंतसुहसहावकप्पो । उवमा एत्थ न विज्जइ । तब्भावेऽणुभवो परं तस्सेव । आणा एसा जिणाणं सव्वण्णूणं अवितहा एगंतओ। न वितहत्ते निमित्तं । न चानिमित्तं कज्जं ति ।
[४९] निदसणमेत्तं तु नवरं-सव्वसत्तुक्खए सव्ववाहिविगमे सव्वत्थसंजोगेणं सब्विच्छासंपत्तीए जारिसमेय एत्तोऽणंतगुणं खु तं, भावसत्तुक्खयादितो । रागादयो भावसत्तू , कम्मोदया वाहिणो, परमलद्धीओ उ अत्था, अणिच्छेच्छा इच्छा । एवं सुहममेयं, न तत्तओ इयरेण गम्मइ, जइमुहमिवाजहणा, आरुग्गसुहं व रोगिण त्ति विभासा ।
[५०] अचिंतमेयं सरूवेणं । साइअपज्जवसियं एगसिद्धावेक्खाए । पवाहओ अणाई । ते वि भगवंतो एवं, तहाभव्यत्ताइभावओ।
[५१] विचित्तमेयं तहाफलभेएणं । नाविचित्ते सहकारिभेओ । तदवेक्खो तो त्ति अणेगंतवाओ तत्तवाओ। स खलु एवं । इयरहेगंतो। मिच्छत्तमेसो । न एत्तो ववत्था । अणारहयमेयं । संसारिणो उ सिद्धत्तं । नावद्धस्स मुत्ती सहत्थरहिया ।
[५२] अणाइमं बंधो पवाहेण अईयकालतुल्लो । अबद्धबंधणे अमुत्ती पुणोबंधपसंगाओ। अविसेसो बद्ध-मुकाणं । अणाइजोगे वि विओगो कंचणोवलनाएणं ।
[५३] ण दिदिक्खा अकरणस्स । ण यादिम्मि एसा । ण सहजाए णिवित्ती। ण निवित्तीए आयट्ठाणं । ण यण्णहा तस्सेसा । ण भव्यत्ततुल्ला णाए । ण केवलजीवरूवमेयं । ण भाविजोगावेक्खाए तुल्लतं, तदा केवलत्तेण सयाऽविसेसाओ। तहासहावकप्पणमप्पमाणमेव । एसेव दोसो परिकप्पियाए । परिणामभेया बंधादिभेदो त्ति साहू, सव्वणयविसुद्धीए णिरुवचरिओभयभावेणं ।
५४] ण अप्पभूयं कम्मं । ण परिकप्पियमेयं । ण एवं भवादिभेदो । ण भवाभावो उ सिद्धी । ण तदुच्छेदे अणुप्पाओ । ण एवं समंजसत्तं । णाणादिमं भवो । ण हेउफलभावो । तस्स तहासहावकप्पणमजुत्तं, णिराहारनयत्तओ णिओगेणं । तस्सेव तहाभावे जुत्तमेयं । सुहुममट्ठपयमेयं । विचिंतियव्वं महापण्णाए त्ति ।
[५५] अपज्जवसियमेव(वं) सिद्धसुक्खं । एत्तो चेवुत्तमं इमं । सव्वहा अणुस्सुगत्ते अणंतभावाओ । लोगंतसिद्धिवासिणो एए । जत्थ एगो तत्थ णियमा अणंता । अम्मुणो गई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179