Book Title: Panch sutrakam with Tika
Author(s): Chirantanacharya, Haribhadrasuri, Jambuvijay, Dharmachandvijay, V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 63
________________ ॥ अहम् ॥ याकिनीमहत्तराधर्मसुन्धाचार्यप्रवरश्रीहरिभद्रसूरिविरचितव्याख्यासमलङ्कृतं चिरन्तनाचार्यविरचितं पञ्चसूत्रकम्। ॥ ॐ नमो वीतरागाय ॥ प्रणम्य परमात्मानं, महावीरं जिनेश्वरम् । सत्पश्चसूत्रकव्याख्या, समासेन विधीयते ॥१॥ ' आह-किमिदं पञ्चसूत्रकं नाम ? उच्यते-पापप्रतिघातगुणबीजाधानसूत्रादीनि पश्च सूत्राण्येव, तद्यथा-पापप्रतिघातगुणबीजाधानसूत्रम् १, साधुधर्मपरि. भावनासूत्रम् २, प्रव्रज्याग्रहणविधिसूत्रम् ३, प्रव्रज्यापरिपालनासूत्रम् ४, प्रव्रज्याफलसूत्रम् ५ इति । -२ १४. 5 १ अत्रेदमवधेयम्-अस्य सटीकस्य पञ्चसूत्रकस्य संशोधनमस्माभिः अष्ट हस्तलिखितादर्शानवलम्ब्य विहितम् । तेषु चत्वार आदर्शास्तालपत्रात्मकाः, चत्वारस्तु कागदपत्रात्मकाः । तेषां संक्षिप्तः परिचय इत्थम्-- (१) K1=खम्भातनगरे श्रीशान्तिनाथतालपत्रग्रन्थभाण्डागारे विद्यमाना प्रतिः । अस्यां प्रती मूलमात्रं पञ्चसूत्रकं Catalogue of palm-leaf mss. in the Santinatha Jain Bhandara. Cambay अनुसारेण No. 114 मध्ये (११४ तममञ्जूषायां ) ७४ तः ८८ पर्यन्तेषु १५ पत्रेषु वर्तते । ईसवीयत्रयोदशशतकस्य पूर्वार्ध ग्रन्थोऽयं लिखित इति लिप्याद्यनमारेण लेखनसमयविषये ग्रन्थसूचिकारिणामभिप्रायः । 10 15 (२) Kखम्भातनगरे श्रीशान्तिनाथतालपत्रग्रन्थभाण्डागारे विद्यमाना प्रतिः । अस्यां प्रतौ मूलमात्रं पञ्चसूत्रकम् उपरिनिर्दिष्टCatalogue अनुसारेण No.89 मध्ये (८९ तममञ्जूषायां) १-१६ पत्रेषु ग्रन्थोऽयं वर्तते । ईसवीयत्रयोदशशतकस्य उत्तरार्धे ग्रन्थोऽयं लिखित इति लिप्याद्यनुसारेण लेखनसमयविचारकाणां मतम् । (३) S=पाटणनगरे 'संघवीपाडा'सत्कतालपत्रग्रन्थभाण्डागारे विद्यमाना प्रतिः, सम्प्रति सम्पूर्णोऽप्ययं तालपत्रग्रन्थसंग्रहः पाटणनगरे एव श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे वर्तते । अस्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179