________________ ..... तृतीयः सर्गः न लविता-न अतिक्रान्ता, आसीत् अभवत्, सर्वाऽपि दिक् लवितवासीदिति भावः / / 37 // परिमाणसे रहित अर्थात् महापरिमाणवाले नलके घोड़ोंने कौन-सी दिशाका लङ्घन नहीं किया // 37 // टिप्पणी-विनतातनूजः = विनतायास्तनूजाः, तः (10 त० ) / ईक्षणलक्षणीयः= ईक्षणाभ्यां लक्षणीयाः, तैः ( तृ० त०)। अनणुप्रमाणः = अणुः प्रमाणं येषां तानि ( बहु० ), न अणुप्रमाणानि, तैः ( न०)। तदश्वः= तस्य अश्वाः, तैः (प० त०)। कतमा का एव, किम् शब्दसे "कतरकतमी जातिपरिप्रश्ने" इस सूत्रसे ड्तमच् + टाप् / वेगवाले पदार्थों में गरुड, वायु और मन-ये तीन प्रसिद्ध हैं, परन्तु नलके घोड़े बिना पङ्खके गरुड हैं / वायुका रूप नहीं है, इसलिए केवल स्पर्शसे उसका प्रत्यक्ष होता है। परन्तु नलके घोड़े आँखों से देखे जानेवाले वायु हैं। इसी तरह मन अणुप्रमाण है, परन्तु नलके घोड़े अणुप्रमाणसे भिन्न महाप्रमाणवाले मन हैं, इस प्रकार नल के घोड़ोंकी वेगशालिता का वर्णन किया गया है। नलके घोड़ोंमें गरुड वायु और मन का आरोप होनेसे रूपक अलङ्कार है / उसमें भी गरुडमें पतत्ररहितत्व, वायुमें ईक्षणलक्षणीयत्व और मनमें अणप्रमाणहितत्व अधिक विशेषण होनेसे अधिकारूढवैशिष्ट्यरूपक अलङ्कार है। जैसे कि---"अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् / " सा० द० 1050 // 37 // सङ्ग्रामभूमीषु भवत्यरीणामस्रनदीमातृकतां गतासु / तद्बागधारापवनाऽशनानां राजव्रजीयरसुभिः / सुभिक्षम् // 38 // अन्वयः--अरीणाम् अस्रः नदीमातृकतां गतासु सङ्ग्रामभूमीषु तद्बाणधारापवनाऽशनानां राजव्रजीयः असुभिः सुभिक्षं भवति // 38 // व्याख्या-अरीणां = शत्रूणां, नलस्येति शेषः / अस्रः रुधिरैः, नदीमातृकतां नद्यम्बुसम्पन्नशस्याढयतां, गतासु = प्राप्तासु, सङ्ग्रामभूमीषु = युद्धभूमिषु, तदबाणधारापवनाशनानांनलशरपरम्परासणां, राजव्रजीय:-नृपसमूहसम्बधिभिः, असुभिः प्राणः, सुभिक्षं भिक्षाणां समृद्धिः, भवति-विद्यते // 38 // अनुवाद-शत्रओंके रुधिरसे नदीके जलसे शस्यसम्पन्न भावको प्राप्त युद्धभूमियोंमें नलके बाणधारारूप सर्यों को राजाओंके प्राणोंसे सुभिक्ष हो जाता है / टिप्पणी-नदीमातृकता=नदी एव माता यासां ता नदीमातृकाः ( बहु० ),