________________ 196 नैषधीयचरितं महाकाव्यम् अन्विष्यति अनुसरति, किल-खलु / एतस्य प्रश्नस्य, अद्य-अस्मिन्दिने, त्वत्तेजसांभवत्प्रतापानां, लङ्घने-अतिक्रमणे विषये, साहस्रः अपि सहस्र. संख्यः अपि, अघ्रिभिः=चरणैः, पङ्गुःखञ्जः, अभिव्यक्तीभवन् = स्फुटीभवन्, भानुमान् = सूर्यः, न:- अस्माकम्, उत्तरं-प्रतिवचनं, समजनि =सञ्जातः / अनुवाद-(हे राजन् ! ) जिस शनैश्चरको हजार पादों( किरणों से युक्त सूर्यने उत्पन्न किया, वे छायाके पुत्र शनैश्चर कैसे एक पैरसे लंगडे हुए ? क्योंकि पुत्र पिताके सादृश्यका अनुसरण करता है / इस प्रश्नका आज आपके प्रतापकों लङ्घन करनेके विषय में हजार पादों( किरणों से भी लंगडे प्रतीत होते हुए सूर्य हम लोगोंके उत्तरके रूपमें हो गये। टिप्पणी-सहस्रपात सहस्रं पादाः ( रश्मयः अज्रयश्च ) यस्य सः ( बहु० ) / "संख्यासुपूर्वस्य" इस सूत्रसे पाद शब्दका अन्त्यलोप / “पाढा रश्म्यज्रितुर्याशाः" इत्यमरः / प्रासूत-प्र+ + लङ्+त / छायातनयः= छायायास्तनयः (10 त०)। "मन्दश्छायासुतः शनिः" इत्यमरः / पादेन= "येनाऽङ्गविकारः" इस सूत्रसे तृतीया। उदभवन् उद्+भू+लङ+तिप् / सादृश्यं सदृशस्य भावः सादृश्यं, तत्, सदृश+ष्यन् + अम् / “कारणगुणाः कार्यगुणानारभन्ते" अर्थात् कारणके गुण कार्य के गुणोंका बारम्भ करते हैं, इस न्यायसे हजार पादोंबाले सूर्यरूप कारणसे कार्यरूप शनैश्चरको हजार पादोंसे युक्त होना था, सो वे कैसे लंगड़े हो गये ? यह भाव है। त्वत्तेजसा तव तेजांसि, तेषाम् (ष० त० ) / साहस्रः सहस्रं ( संख्या ) येषां ते साहस्राः, तैः, सहस्र शब्दसे "अण् च" इस सूत्रसे मत्वर्थीय अण् प्रत्यय / अधिभिः"येनाऽङ्गविकारः" इससे तृतीया / अभिव्यक्तीभवन् मनभिव्यक्तः अभिव्यक्तः यथा सम्पद्यते तथा भवन्, अभिव्यक्त+च्चि+5+लट् (शतृ )+ सु / भानुमान् =भानवः (किरणाः ) सन्ति यस्य सः, भानु+मतुप्+सु / समजनि== सम्+जन + लङ् (कर्तामें)+त / पूर्वोक्त प्रश्नका उत्तर हे नल ! हजारों पादों(किरणों से भी आपके प्रतापका लडन करने में लंगड़े पिता सूर्यसे वैसे ही लंगड़े पुत्र शनैश्चर हुए, यही प्रतीत होता है, यह तात्पर्य है / इस पद्यमें अपगु सूर्यकी भी पङ्गुताकी उक्तिसे अतिशयोक्ति अलङ्कार है, उसके हेतुके रूपमें शनैश्चरके पडगुत्वकी संभावना होनेसे उत्प्रेक्षा-इस प्रकार दोनों अलङ्कारोंका सङ्कर है / / 136 //